You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 4,1.1
jānaśrutir ha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa |
sa ha sarvata āvasathān māpayāṃ cakre sarvata eva me ’nnam atsyantīti ||
Chānd-DSh, 1657, p. 112
راجه ای بود جان شروتی نام ، خیرات بسیار میکرد و طعام بسیار بمردم میخوراست وسراهای بسیر برای مسافران ساخته بود و بسیر خردمند و نیکو کار بود ۰ شبی بر پشت نام خود رو بآسمان خوابیده بود
Chānd-Anq-Dup, 1801-02, p. 28
IX. RADJAH fuit, Djanschat nomine, qui bonum plurimum agebat, et cibum multum cum homine (homines) comedere faciebat. Sarhai (hospitia, diversoria) plurima propter viatores construxerat. Cum valdè beneficus foret, nocte (quâdam) super dorsum (super doma) tecti sui, facie ad cœlum factâ (versâ), sopitus erat.
Chānd-Mül, 1879-84
1. FIRST KHANDA
There lived once upon a time Ganasruti Pautrayana (the great-grandson of Ganasruta), who was a pious giver, bestowing much wealth upon the people, and always keeping open house. He built places of refuge everywhere, wishing that people should everywhere eat of his food.
Chānd-Śaṃ, 8th c. A.D.
atha caturtho ’dhyāyaḥ vāyuprāṇayor brahmaṇaḥ pādadṛṣṭyadhyāsaḥ purastād varṇitaḥ | athedānīṃ tayoḥ sākṣād brahmatvenopāsyatvāyottaram ārabhyate | sukhāvabodhārthākhyāyikā, vidyādānagrahaṇavidhipradarśanārthā ca śraddhānnadānānuddhatatvādīnāṃ ca vidyāprāpti sādhanatvaṃ pradarśyata ākhyāyikayā | jānaśrutir janaśrutasyāpatyam | haḥ aitihyārthaḥ | putrasya pautraḥ pautrāyaṇaḥ sa eva śraddhādeyaḥ śraddhāpuraḥsaram eva brāhmaṇādibhyo deyam asyeti śraddhādeyaḥ | bahudāyī prabhūtaṃ dātuṃ śīlam asyeti bahudāyī | bahupākyo bahu paktavyam ahany ahani gṛhe yasyāsaubahupākyaḥ | bhojanārthibhyo bahvasya gṛhe ’nnaṃ pacyata ity arthaḥ | evaṅguṇasampanno ’sau jānaśrutiḥ pautrāyaṇo viśiṣṭe deśe kāle ca kasmiṃścid āsa babhūva | sa ha sarvataḥ sarvāsu dikṣu grāmeṣu nagareṣu cāvasathān etya vasanti yeṣv ity āvasathās tān māpayāñ cakre kāritavān ity arthaḥ | sarvata eva me mamānnaṃ teṣv āvasatheṣu vasanto ’tsyanti bhokṣyanta ityevamabhiprāyaḥ || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc52cd10-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login