You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,25.1
sa evādhastāt sa upariṣṭāt sa paścāt sa purastāt sa dakṣiṇataḥ sa uttarataḥ |
sa evedaṃ sarvam iti |
athāto ’haṃkārādeśa eva |
aham evādhastād aham upariṣṭād ahaṃ paścād ahaṃ purastād ahaṃ dakṣiṇato ’ham uttarato ’ham evedaṃ sarvam iti ||
Chānd-Mül, 1879-84
1. TWENTY-FIFTH KHANDA
'The Infinite indeed is below, above, behind, before, right and left-it is indeed all this.
'Now follows the explanation of the Infinite as the I: I am below, I am above, I am behind, before, right and left-I am all this.
Chānd-Śaṃ, 8th c. A.D.
kasmātpunaḥ kvacinna pratiṣṭhita ityucyate | yasmātsa eva bhūmādhastānna tadvyatirekeṇānyadvidyate yasminpratiṣṭhitaḥ syāt | tathopariṣṭādityādi samānam | sati bhūmno ’nyasminbhūmā hi pratiṣṭhitaḥ syānna tu tadasti | sa eva tu sarvam | atastasmādasau na kvacitpratiṣṭhitaḥ | yatra nānyatpaśyatītyadhikaraṇādhikartavyatānirdeśātsa evādhastāditi ca parokṣanirdeśāddraṣṭarjīvādanyobhūmā syādityāśaṅkā kasyacinmā bhūdityathāto ’nantaramahaṅkārādeśo ’haṅkāreṇā’diśyata ityahaṅkārādeśaḥ | draṣṭurananyatvadarśanārthaṃ bhūmaiva nirdiśyate ’haṅkāreṇāhamevādhastādityādinā || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd150363-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login