You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,4.1
saṃkalpo vāva manaso bhūyān |
yadā vai saṃkalpayate ’tha manasyati |
atha vācam īrayati |
tām u nāmnīyūati |
nāmni mantrā ekaṃ bhavanti |
mantreṣu karmāṇi ||
Chānd-Mül, 1879-84
1. FOURTH KHANDA
'Will (sankalpa) is better than mind. For when a man wills, then he thinks in his mind, then he sends forth speech, and he sends it forth in a name. In a name the sacred hymns are contained, in the sacred hymns all sacrifices.
Chānd-Śaṃ, 8th c. A.D.
saṃkalpo vāva manaso bhūyān | saṃkalpo ’pi manasyanavadantaḥkaraṇavṛttiḥ kartavyākartavyaviṣayavibhāgena samarthanam | vibhāgena hi samarthite viṣaye cikīrṣābuddhirmanasyanānantaraṃ bhavati | katham | yadā vai saṃkalpayate kartavyādiviṣayānvibhajata idaṃ kartuṃ yuktamiti, atha manasyati mantrānadhīyīyetyādi | athānantaraṃ vācamīrayati mantrādyuccāraṇe | tāṃ ca vācamu nāmni nāmoccāraṇanimittaṃ vivakṣāṃ kṛtverayati nāmni nāmasāmānye mantrāḥ śabdaviśeṣāḥ santa ekaṃ bhavantyantarbhavantītyarthaḥ | sāmānye hi viśeṣo ’ntabhavati | mantreṣu karmāṇyekaṃ bhavanti | mantraprakāśitāni karmāṇi kriyante nāmantrakamasti karma | yaddhi mantraprakāśanena labdhasattākaṃ satkarma brāhmaṇenedaṃ kartavyamasmai phalāyeti vidhīyate | yāpyutpattirbrāhmaṇeṣu karmaṇāṃ dṛśyate sāpi mantreṣu labdhasattākānāmeva karmaṇāṃ spaṣṭīkaraṇam | na hi mantrāprakāśitaṃ karma kiñcidbrāhmaṇa utpannaṃ dṛśyate | trayīvihitaṃ karmeti prasiddham loke | trayīśabdaśca ṝgyajuḥsāmasamākhyā | mantreṣu karmāṇi kavayo yānyapaśyanniti cā’tharvaṇe | tasmādyuktaṃ mantreṣu karmāṇyekaṃ bhavantīti || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccfba3a5-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login