You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,2.1
sad eva somyedam agra āsīd ekam evādvitīyam |
tad dhaika āhur asad evedam agra āsīd ekam evādvitīyam |
tasmād asataḥ saj jāyata ||
Chānd-Mül, 1879-84
1. SECOND KHANDA
'In the beginning,' my dear, 'there was that only which is, one only, without a second. Others say, in the beginning there was that only which is not, one only, without a second; and from that which is not, that which is was born.
Chānd-Śaṃ, 8th c. A.D.
sadeva sadityastitāmātraṃ vastu sūkṣmaṃ nirviśeṣaṃ sarvagatamekaṃ nirañjanaṃ niravayavaṃ vijñānaṃ yadavagamyate sarvavedāntebhyaḥ | evaśabdo ’vadhāraṇārthaḥ | kiṃ tadavadhriyata ityāha | idaṃ jagannāmarūpakriyāvadvikṛtamupalabhyate yattatsadevā’sīdityāsīcchabdena sambadhyate | kadā sadevedamāsīdityucte | agre jagataḥ prāgutpatteḥ | kiṃ nedānīmidaṃ yadyenāgra āsīditi viśeṣyate | na, kathaṃ tarhi viśeṣaṇam | idānīmapīdaṃ sadeva kintu nāmarūpaviśeṣaṇavadidaṃśabdabuddhiviṣayaṃ cetīdaṃ ca bhavati | prāgutpattestvagre kevalasacchabdabuddhimātragamyameveti sadevedamagra āsīdityavadhāryate | na hi prāgutpatternāmavadrūpavadvedamiti grahītuṃ śakyaṃ vastu suṣuptakāla iva | yathā suṣuptādutthitaḥ sattvamātramavagacchati suṣupte sanmātrameva kevalaṃ vastviti tathā prāgutpatterityabhiprāyaḥ | yathedamucyate loke pūrvāhne ghaṭādi sisṛkṣuṇā kulālena mṛtpiṇḍaṃ prasāritamupalabhya grāmāntaraṃ gatvā pratyāgato ’parāhne tatraiva ghaṭaśarāvādyanekabhedabhinnaṃ kāryamupalabhya mṛdevedaṃ ghaṭaśarāvādi kevalaṃ pūrvāhne āsīditi tathehāpyucyate sadevedamagra āsīditi | ekameveti | svakāryapatitamanyannāstītyekamevetyucyate | advitīyamiti | mṛdvyatirekeṇa mṛdo yathānyadghaṭādyākāreṇa pariṇamayitṛkulālādinimittakāraṇaṃ dṛṣṭaṃ tathā sadvyatirekeṇa sataḥ sahakārikāraṇaṃ dvitīyaṃ vastvantaraṃ prāptaṃ pratiṣidhyate ’dvitīyamiti | nāsya dvitīyaṃ vastvantaraṃ vidyata ityadvitīyam | nanu veśeṣikapakṣe ’pi satsāmānādhikaramyaṃ sarvasyopapadyate | dravyaguṇādiṣu sacchabdabuddhyanuvṛtteḥ | saddravyaṃ sanguṇaḥ satkarmetyādidarśanāt | satyamevaṃ syādidānīṃ prāgutpattestu naivedaṃ kāryaṃ sadevā’sīdityabhyupagamyate vaiśeṣikaiḥ prāgutpatteḥ kāryasyāsattvābhyupagamāt | na caikameva sadadvitīyaṃ pragutpattericchanti | tasmādvaiśeṣikaparikalpitātsato ’nyatkāraṇamidaṃ saducyate mṛdādidṛṣṭāntebhyaḥ | tattatra haitasminprāgutpattervastunirūpaṇa eke vaināśikā āhurvastu nirūpayanto ’satsadabhāvamātraṃ prāgutpatteridaṃ jagadekamevāgre ’dvitīyamāsīditi | sadabhāvamātraṃ hi prāgutpattestattvaṃ kalpayanti bauddhāḥ | na tu satpratidvandvi vastvantaramicchanti | yathā saccāsaditi gṛhyamāmaṃ yathābhūtaṃ tadviparītaṃ tattvaṃ bhavatīti naiyāyikāḥ | nanu sadabhāvamātraṃ prāgutpatteścedabhipretaṃ vaināśikaiḥ kathaṃ prāgutpatteridamāsīdasadekamevādvitīyaṃ ceti kālasambandhaḥ saṃkhyāsambandho ’dvitīyatvaṃ cocyate taiḥ | bāḍhaṃ na yuktaṃ teṣāṃ bhāvābhāvamātramabhyupagacchatām | asattavamātrābhyupagamo ’pyayukta evābhyupaganturanabhyupagamānupapatteḥ | idānīmabhyupagantābhyupagamyate na prāgutpatteriti cet | na | prāgutpatteḥ sadabhāvasya pramāṇābhāvāt prāgutpatterasadevetikalpanānupapattiḥ | nanu kathaṃ vastvākṛteḥ śabdārthatve ’sadekamevādvitīyamitipadārthavākyārthopapatt iḥ?tadanupapattau cedaṃ vākyamapramāṇaṃ prasajyeteti ceti | naiṣa doṣaḥ | sadgrahaṇanivṛttiparatvādvākyasya | sadityayaṃ tāvacchabdaḥ sadākṛtivācakaḥ | ekamevādvitīyamityetau ca sacchabdena samānādhikaraṇau | tathedamāsīditi ca | tatra nañ sadvākye prayuktaḥ sadvākyamevāvalambya sadvākyārthaviṣayāṃ buddhiṃ sadekamevādvitīyamidamāsīdityevaṃlakṣaṇāṃ tataḥ sadvākyārthānnivartayatyaśvārūḍha ivāśvālambano ’śvaṃ tadabhimukhaviṣayānnivartayati tadvat | na tu punaḥ sadabhāvamevābhidhatteḥ | ataḥ puruṣasya viparītagrahaṇanivṛttyarthaparamidamasadevetyādi vākyaṃ prayujyate | darśayitvā hi viparītagrahaṇaṃ tato nivartayituṃ śakyata ityarthavattvādasadādivākyasya śrautatvaṃ prāmāṇyaṃ ca siddhamityadoṣaḥ | tasmādasataḥ sarvābhāvarūpātsadvidyamānamajāyata samutpannam | aḍabhāvaśchāndasaḥ || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cccb82ff-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login