You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 4,11.1
atha hainaṃ gārhapatyo ’nuśaśāsa pṛthivy agnir annam āditya iti |
ya eṣa āditye puruṣo dṛśyate so ’ham asmi sa eva aham asmi iti ||
Chānd-Mül, 1879-84
9. 'He who knowing this meditates on him, destroys sin, obtains the world (of Agni Garhapatya), reaches his full age, and lives long; his descendants do not perish. We guard him in this world and in the other, whosoever knowing this meditates on him.'
Chānd-Śaṃ, 8th c. A.D.
sambhūyāgnayo brahmacāriṇe brahmoktavantaḥ | athānantaraṃ pratyekaṃ svasvaviṣayāṃ vidyāṃ vaktumārebhire | tatrā’dāvenaṃ brahmacāriṇaṃ gārhapatyo ’gniranuśaśāsa | pṛthivyagnirannamāditya iti mamaitāścasrastanavaḥ | tatra ya āditya eṣa puruṣo dṛśyate so ’hamasmi gārhapatyo ’gniryaśca gārhapatyo ’gniḥ sa evāhamādityo puruṣo ’smīti | punaḥ parāvṛttyā sa evāhamasmīti vacanam | pṛthivyannayoriva bhojyatvalakṣaṇayoḥ sambandho na gārhapatyādityayoḥ | attṛtvapaktṛtvaprakāśanadharmā aviśiṣṭā ityata ekatvamevānayoratyantam | pṛthivyannayostu bhojyatvenā’bhyāṃ sambandhaḥ || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc73d310-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login