You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 2,11.1
mano hiṅkāraḥ |
vāk prastāvaḥ |
cakṣur udgīthaḥ |
śrotraṃ pratihāraḥ |
prāṇo nidhanam |
etad gāyatraṃ prāṇeṣu protam ||
Chānd-Mül, 1879-84
1. ELEVENTH KHANDA
The hinkara is mind, the prastava speech, the udgitha sight, the pratihara hearing, the nidhana breath. That is the Gayatra Saman, as interwoven in the (five) pranas.
Chānd-Śaṃ, 8th c. A.D.
vinā nāmagrahaṇaṃ pañcavidhasya saptavidhasya ca sāmna upāsanamuktam | athedānīṃ gāyatrādināmagrahaṇapūrvakaṃ viśiṣṭaphalāni sāmopāsanāntarāṇyucyante yathākramaṃ gāyatrādīnāṃ karmaṇi prayogastathaiva | mano hiṅkāro manasaḥ sarvakaraṇapravṛttīnāṃ prāthamyāt | tadānantaryādvākprastāvaścakṣurudgīthaḥ śraiṣṭhyāt | śrotraṃ pratihāraḥ pratihṛtatvāt | prāṇo nidhanaṃ yathoktānāṃ prāṇe nidhanātsvāpakāle | etadgāyatraṃ sāma prāṇeṣu protam | gāyatryāḥ prāṇasaṃstutatvāt || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbecc577-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login