You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 1,5.1
atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti |
asau vā āditya udgītha eṣa praṇavaḥ |
om iti hy eṣa svarann eti ||
Chānd-Mül, 1879-84
1. FIFTH KHANDA
The udgitha is the pranava, the pranava is the udgitha. And as the udgitha is the sun, So is the pranava, for he (the sun) goes sounding Om.
Chānd-Śaṃ, 8th c. A.D.
prāṇādityadṛṣṭiviśiṣṭasyodgīthasyopāsanamuktamevānūdya praṇavodgīthayorekatvaṃ kṛtvā tasminprāṇaraśmibhedaguṇaviśiṣṭadṛṣṭyākṣarasyopāsanamanekaputraphalamidānīṃ vaktavyamityārabhyate-atha khalu ya udgīthaḥ sa praṇavo bahvṛcānāṃ yaśca praṇavasteṣāṃ sa eva cchāndogya udgīthaśabdavācyaḥ | asau vā āditya udgītha eṣa praṇavaśabdavācyo ’pi sa eva bahvṛcānāṃ nānyaḥ | udgītha ādityaḥ katham | udgīthākhyamakṣaramomityetadeṣa hi yasmātsvarannuccārayannanekārthatvāddhātūnām | athavā svarangacchannaiti | ato ’sāvudgīthaḥ savitā || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cba1c894-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login