You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 2,9.1
atha khalv amum ādityaṃ saptavidhaṃ sāmopāsīta |
sarvadā samas tena sāma |
māṃ prati māṃ pratīti sarveṇa samas tena sāma ||
Chānd-Mül, 1879-84
1. NINTH KHANDA
Let a man meditate on the sevenfold Saman as the sun. The sun is Saman, because he is always the same (Sama); he is Saman because he is the same, everybody thinking he looks towards me, he looks towards me.
Chānd-Śaṃ, 8th c. A.D.
avayavamātre sāmnyādityadṛṣṭiḥ pañcavidheṣūktā prathame cādhyāye | athedānīṃ khalvamumādityaṃ samaste sāmnyavayavavibhāgaśo ’dhyasya saptavidhaṃ sāmopāsīta | kathaṃ punaḥ sāmatvamādityasyeti | ucyate | udgīthatve hetuvadādityasya sāmatve hetuḥ | ko ’sau, sarvadā samo vṛddhikṣayābhāvāttena hetunā sāmā’dityo māṃ prati māṃ pratīti tulyāṃ buddhimutpādayati | ataḥ sarveṇa samo ’taḥ sāma samatvādityarthaḥ | udgīthabhaktisāmānyavacanādeva lokādiṣūktasāmānyāddhiṅkārāditvaṃ gamyata iti hiṅkārāditve kāraṇaṃ noktam | sāmatve punaḥ savituranuktaṃ kāraṇaṃ na subodhamiti samatvamuktam || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbe3666d-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login