You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 2,12.1
abhimanthati sa hiṅkāraḥ |
dhūmo jāyate sa prastāvaḥ |
jvalati sa udgīthaḥ |
aṅgārā bhavanti sa pratihāraḥ |
upaśāmyati tan nidhanam |
saṃśāmyati tan nidhanam |
etad rathaṃtaram agnau protam ||
Chānd-Mül, 1879-84
1. TWELFTH KHANDA
The hinkara is, he rubs (the fire-stick); the prastava, smoke rises; the udgitha, it burns; the pratihara, there are glowing coals; the nidhana, it goes down; the nidhana, it is gone out. This is the Rathantara Saman as interwoven in fire.
Chānd-Śaṃ, 8th c. A.D.
abhimanthati sa hiṅkāraḥ prāthamyāt | agnerdhūmo jāyate sa prastāva ānantaryāt | jvalati sa udgītho haviḥ sambandhācchraiṣṭhyaṃ jvalanasya | aṅgārā bhavanti sa pratihāro ’ṅgārāṇāṃ pratihṛtatvāt | upaśamaḥ sāvaśeṣatvādagneḥ | saṃśamo niḥśeṣopaśamaḥ samāptisāmānyānnidhanametadrathantara magnau protam | manthane hyagnergīyate || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbee244d-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login