You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,1.1
atha yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo ’sminn antarākāsaḥ |
tasmin yad antas tad anveṣṭavyaṃ tad vāva vijijñāsitavyam iti ||
Chānd-Mül, 1879-84
1. FIRST KHANDA
Harih, Om. There is this city of Brahman (the body), and in it the palace, the small lotus (of the heart), and in it that small ether. Now what exists within that small ether, that is to be sought for, that is to be understood.
Chānd-Śaṃ, 8th c. A.D.
atha aṣṭamo ’dhyāyaḥ yadyapi digdeśakālādibhedaśūnyaṃ brahma sadekamevādvitīyamātmaivedaṃ sarvamiti ṣaṣṭhasaptamayoradhigataṃ tathāpīha mandabuddhīnāṃ digdeśādibhedavadvastvityevaṃ bhāvitā buddhirna śakyate sahasā paramārthaviṣayā kartumityanadhigamya ca brahma na puruṣārthasiddhiriti tadadhigamāya hṛdayapuṇḍarīkadeśa upadeṣṭavyaḥ | yadyapi satsamyakpratyayaikaviṣayā kartumityānadhigamya ca brahma na puruṣārthasiddhiriti tadadhigamāya hṛdayapuṇḍarīkadeśa upadeṣṭavyaḥ | yadyapi satsamyakpratyayaikaviṣayaṃ nirguṇaṃ cā’tmatattvaṃ tathāpi mandabuddhīnāṃ guṇavattvasyeṣṭatvātsatyakāmādiguṇavattvaṃ ca vaktavyam | tathā yadyapi brahmavidāṃ stryādiviṣayebhyaḥ svayamevoparamo bhavati tathāpyanekajanmaviṣayasevābhyāsajanitā viṣayaviṣayā tṛṣṇā na sahasā nivartayituṃ śakyata iti brahmacaryādisādhanaviśeṣo vidhātavyaḥ | tathā yadyapyātmaikatvavidāṃ gantṛgamanagantavyābhāvādavidyāviśeṣasthitinimittakṣaye gagana iva vidyududbhūta iva vāyurdagdhendhana ivāgniḥ svātmanyeva nivṛttistathāpi gantṛgamanādivāsitabuddhīnāṃ hṛdayadeśaguṇaviśiṣṭabrahmopāsakānāṃ mūrdhanyayā nāḍyā gatirvaktavyetyaṣṭamaḥ prapāṭhaka ārabhyate | digdeśaguṇagatiphalabhedaśūnyaṃ hi paramārthasadadvayaṃ brahmamandabuddhīnāmasadiva pratibhāti | sanmārgasthāstāvadbhavantu tataḥ śanaiḥ paramārthasadapi grāhayiṣyāmīti manyate śrutiḥ | athānantaraṃ yadidaṃ vakṣyamāṇaṃ daharamalpaṃ puṇḍarīkaṃ puṇḍarīkasadṛśaṃ veśmeva veśma dvārapālādimattvāt | asminbrahmapure brahmaṇaḥ parasya puraṃ rājño ’nekaprakṛtimadyathāpuraṃ tathedamanekendriyamanobuddhibhiḥ svāmyarthakāribhiryuktamiti brahmapuram | pure ca veśma rājño yathā tathā tasminbrahmapure śarīre daharaṃ veśma brahmaṇa upalabdhyadhiṣṭhānamityarthaḥ | yathā viṣṇoḥ śālagrāmaḥ | asminhi svavikāraśiṅge dehe nāmarūpavyākaraṇāya praviṣṭaṃ sadākhyaṃ braṅma jīvenā’tmanetyuktam | tasmādasminhṛdayapuṇḍarīke veśmanyupasaṃhṛtakaraṇairbāhyaviṣayaviraktairviśeṣato brahmacaryasatyasādhanābhyāṃ yuktervakṣyamāṇaguṇavaddhyāyamānairbrahmopalabhyata iti prakaraṇārthaḥ | daharo ’lpataro ’smindahare veśmani veśmano ’lpatvāttadantarvartino ’lpataratvaṃ veśmanaḥ | antarākāśa ākāśākhyaṃ brahma | ākāśo vai nāmeti hi vakṣyati | ākāśa ivāśarīratvātsūkṣmatvasarvagatatvasāmānyācca | tasminnākāśākhye yadantarmadhye tadanveṣṭavyam | tadvāva tadeva ca viśeṣeṇa jijñāsitavyaṃ gurvāśrayaśravaṇādyupāyairanviṣya ca sākṣātkaraṇīyamityarthaḥ || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd17dfea-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login