You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,2.1
sa yadi pitṛlokakāmo bhavati |
saṃkalpād evāsya pitaraḥ samuttiṣṭhanti |
tena pitṛlokena saṃpanno mahīyate ||
Chānd-Mül, 1879-84
1. SECOND KHANDA
'Thus he who desires the world of the fathers, by his mere will the fathers come to receive him, and having obtained the world of the fathers, he is happy.
Chānd-Śaṃ, 8th c. A.D.
kathaṃ sarveṣu lokeṣu kāmacāro bhavatīti, ucyate-ya ātmānaṃ yatoktalakṣaṇaṃ hṛdi sākṣātkṛtavānvakṣyamāṇabrahmacaryādisādhanasaṃpannaḥ saṃstatsthāṃśca satyānkāmānsa tyaktadeho yadi pitṛlokakāmaḥ pitaro janayitārasta eva sukhahetutvena bhogyatvāllokā ucyante teṣu kāmo yasya taiḥ pitṛbhiḥ saṃbandhecchā yasya bhavati tasya saṃkalpamātrādeva pitaraḥ samuttiṣṭhintyātmasaṃbandhitāmāpadyante | viśuddhasattvatayā satyasaṃkalpatvādīśvarasyeva tena pitṛlokena bhogena saṃpannaḥ saṃpattiriṣṭaprāptistayā samṛddho mahīyate pūjyate vardhate vā mahimānamanubhavati || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd1b34c3-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login