You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 1,8.1
trayo hodgīthe kuśalā babhūvuḥ śilakaḥ śālāvatyaś caikitāyano dālbhyaḥ pravāhaṇo jaivalir iti |
te hocur udgīthe vai kuśalāḥ smo hantodgīthe kathāṃ vadāma iti ||
Chānd-DSh, 1657, p. 107
کهند هشتم

رکهیشر که ادگیته دان بودند بهم باهم نشسته گفتند که ماهر سه ادگیته دانیم ، خود گفتگوی ادگئته بکنیم ۰
Chānd-Anq-Dup, 1801-02, p. 21
Historia veridica trium (3) rek’heschir 1 .

VI. TRES (3) filii trium (3) rek'heschir, qui τοῦ adhkitœ scientes erant, cùm unâ sedissent, dixerunt, quód, nos quique tres (3) adhiteh scimus. Cùm inter (nos) ipsos colloquium (super) adkiteh faciamus.
1. Rek’heschir, pœnitens, Dei cognitioni et cultui deditus, τὸ mantr in honorem τοῦ Brahm, et τῶν deïouta recitans, et procul ab hominum frequentiâ, ut plurimùm in desertis, cum uxore et liberis, vel solitarius, vitam agens.
Chānd-Mül, 1879-84
1. EIGHTH KHANDA
There were once three men, well-versed in udgitha, Silaka Salavatya, Kaikitayana Dalbhya, and Pravahana Gaivali. They said: 'We are well versed in udgitha. Let us have a discussion on udgitha.'
Chānd-Śaṃ, 8th c. A.D.
anekadhopāsyatvād akṣarasya prakārāntareṇa parovarīyastvaguṇaphalam upāsanāntaramānināya | itihāsas tu sukhāvabodhanārthaḥ | trayastrisaṃkhyākāḥ | ha, ity aitihyārthaḥ | udgītha udgīthajñānaṃ prati kuśalā nipuṇā babhūvuḥ | kasmiṃścid deśe kāle ca nimitte vā sametānām ity abhiprāyaḥ | na hi sarvasmiñ jagati trayāṇām eva kauśalam udgīthādivijñāne | śrūyante hy uṣastijānaśrutikaikeyaprabhṛtayaḥ sarvajñakalpāḥ | ke te traya ity āha-śilako nāmataḥ śalāvato ’patyaṃ śālāvatyaḥ | cikitāyanasyāpatyaṃ caikitāyanaḥ | dalbhagotro dālbhyo dvyāmuṣyāyaṇo vā | pravāhaṇo nāmato jīvalasyāpatyaṃ jaivalir ity ete trayas te hocur anyonyam udgīthe vai kuśalā nipuṇā iti prasiddhāḥ smaḥ | ato hanta yady anumatir bhavatām udgītha udgīthajñānanimittāṃ kathāṃ vicāraṇāṃ pakṣapratipakṣopanyāsena vadāmo vādaṃ kurma ity arthaḥ | tathā ca tadvidyasaṃvāde viparītagrahaṇanāśo ’pūrvavijñānopajanaḥ saṃśayanivṛttiś ceti | atas tadvidyasaṃyogaḥ kartavya iti cet ihāsaprayojanam | dṛśyate hi śilakādīnām || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbb16c68-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login