You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,16.1
puruṣo vāva yajñaḥ |
tasya yāni caturviṃśativarṣāṇi tat prātaḥsavanam |
caturviṃśatyakṣarā gāyatrī |
gāyatraṃ prātaḥsavanam |
tad asya vasavo ’nvāyattāḥ |
prāṇā vāva vasavaḥ |
ete hīdaṃ sarvaṃ vāsayanti ||
Chānd-DSh, 1657, p. 110
کهند شانزدهم 1

وهمین جیوآتما را جگ بدان یعنی ینسان را لایق قربان بدان ، برای آنکه در قربان سه فرشته است : بشن و رودر و آفتاب - این هر سه فرشته در ادم همین پران است از جهت آنکه آنچه آباد میکند او را بشن میگویند ،
1. BP editor: The Tehran editor puts the whole of this khaṇḍa into the first verse, however, it is better made equivalent with verses throughout the khaṇḍa, as attempted here. The Vasu, Rudra and Ādityas are interpreted as Viṇsṇu, Rudra-Śiva and Sūrya, one of the Ādityas. The jīvanmukta, a later concept and here out of place, seems to be generated by the Śaṅkara commentary as below: putra_āyuṣa upāsanam uktaṃ reading °nam uktaṃ as °anmuktaṃ.
Chānd-Anq-Dup, 1801-02, p. 24
Et ipsum hunc djiwâtma, (esse) djak scias; id est, hominem conveniens korban (sacrificium convenienter dici posse) scias: propter illud, quód, in korban tres (3) fercschteh est (sunt); Beschn, et Roudr, et aftab (sol). Hi quilibet tres (3) fereschteh, in homine, ipse hic est: è respectu illo (ideò) quód illud quod cultum (habitatum, fertile, abundans) facit, id τὸν Beschn dicunt;
Chānd-Mül, 1879-84
1. SIXTEENTH KHANDA
Man is sacrifice. His (first) twenty-four years are the morning-libation. The Gayatri has twenty-four syllables, the morning-libation is offered with Gayatri hymns. The Vasus are connected with that part of the sacrifice. The Pranas (the five senses) are the Vasus, for they make all this to abide (vasayanti).
Chānd-Śaṃ, 8th c. A.D.
putrāyuṣa upāsanam uktaṃ japaś ca | athedānīm ātmano dīrghajīvanāyedam upāsanaṃ japaṃ ca vidadhad āha | jīvan hi svayaṃ putrādiphalena yujyate nānyathā ity ata ātmānaṃ yajñaṃ sampādayati-puraṣaḥ puruṣo jīvan aviśiṣṭaḥ kāryakaraṇasaṅghāto yathāprasiddha eva | vāvaśabdo ’vadhāraṇārthaḥ | puruṣa eva yajña ity arthaḥ | tathā hi sāmānyaiḥ sampādayati yajñatvam | katham | tasya puruṣasya yāni caturviṃśativarṣāṇy āyuṣas tatprātaḥsavanaṃ yajñasya | kena sāmāny ena-ity āha-caturviṃśatyakṣarā gāyatro chando gāyatraṃ gāyatrīchandaskaṃ hi vidhiyajñasya prātaḥsavanam | ataḥ prātaḥsavanasampannena caturviṃśativarṣāyuṣā yuktaḥ puruṣaḥ | ato vidhiyajñasādṛśyādy ajñaḥ | tathottarayor apy āyuṣoḥ savanadvayasampattis triṣṭub jagaty akṣarasaṃkhyāsāmāny ato vācyā | kiñca tadasya puruṣayajñasya prātaḥsavanaṃ vidhiyajñasyeva vasavo devā anvāyattā anugatāḥ | savanadevatātvena svāmina ity arthaḥ | puruṣayajñe ’pi vidhiyajña ivāgnyādayo vasavo devāḥ prāptā ity ato viśinaṣṭi-prāṇā vāva vasavo vāgādayo vāyavaś ca | tehi yasmād idaṃ puruṣādiprāṇijātam ete vāsayanti | prāṇeṣu hi dehe vatsatu sarvam idaṃ vasati nānyathā | ity ato vasanād vāsanāc ca vasavaḥ || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc40fd9d-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login