You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 2,3.1
vṛṣṭau pañcavidhaṃ sāmopāsīta |
purovāto hiṅkāraḥ |
megho jāyate sa prastāvaḥ |
varṣati sa udgīthaḥ |
vidyotate stanayati sa pratihāraḥ ||
Chānd-Mül, 1879-84
1. THIRD KHANDA
Let a man meditate on the fivefold Saman as rain. The hinkara is wind (that brings the rain); the prastava is, 'the cloud is come;' the udgitha is, 'it rains;' the pratihara, 'it flashes, it thunders;'
Chānd-Śaṃ, 8th c. A.D.
vṛṣṭau pañcavidhaṃ sāmopāsīta | lokasthitervṛṣṭinimittatvādānantaryam | purovāto hiṅkāraḥ | purovātādyudgrahaṇāntā hi vṛṣṭiḥ | yathā sāma hiṅkārādinidhanāntam | ataḥ purovāto hiṅkāraḥ | prāthamyāt | megho jāyate sa prastāvaḥ | prāvṛṣi meghajanane vṛṣṭeḥ prastāva iti hi prasiddhiḥ | varṣati sa udgīthaḥ śraiṣṭhyāt | vidyotate stanayati sa pratihāraḥ | pratihṛtatvāt || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbda406a-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login