You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,3.1
ta ime satyāḥ kāmā anṛtāpidhānāḥ |
teṣāṃ satyānāṃ satām anṛtam apidhānam |
yo yo hy asyetaḥ praiti na tam iha darśanāya labhate ||
Chānd-Mül, 1879-84
1. THIRD KHANDA
'These true desires, however, are hidden by what is false; though the desires be true, they have a covering which is false. Thus, whoever belonging to us has departed this life, him we cannot gain back, so that we should see him with our eyes.
Chānd-Śaṃ, 8th c. A.D.
yathoktātmadhyānasādhanānuṣṭhānaṃ prati sādhakānāmutsāhajananārthamanukrośantyāha-kaṣṭamidaṃ khalu vartate yatsvātmasthāḥ śakyaprāpyā api ta ime satyāḥ kāmā anṛtāpidhānāsteṣāmātmasthānāṃ svāśrayāṇāmeva satāmanṛtaṃ ba3hyaviṣayeṣu stryannabhojanācchādanādiṣu tṛṣṇā tannimittaṃ ca svecchāpracāratvaṃ mithyājñānanimittatvādanṛtamityucyate | tannimittaṃ satyānāṃ kāmānāmaprāptirityapidhānamivāpidhānam | kathamanṛtāpidhānanimittaṃ teṣāmalābha iti, ucyate-yo yo hi yasmādasya jantoḥ putro bhrātā veṣṭa ito ’smāllokātpraiti pragacchati mriyate tamiṣṭaṃ putraṃ bhrātaraṃ vā svahṛdayākāśe vidyamānamapīha punardarśanāyecchannapi na labhate || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd20b39f-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login