You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,13.1
śyāmāc chabalaṃ prapadye |
śabalāc chyāmaṃ prapadye |
aśva iva romāṇi vidhūya pāpaṃ candra iva rāhor mukhāt pramucya dhūtvā śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti ||
Chānd-Mül, 1879-84
1. THIRTEENTH KHANDA
From the dark (the Brahman of the heart) I come to the nebulous (the world of Brahman), from the nebulous to the dark, shaking off all evil, as a horse shakes his hairs, and as the moon frees herself from the mouth of Rahu. Having shaken off the body, I obtain, self made and satisfied, the uncreated world of Brahman, yea, I obtain it.
Chānd-Śaṃ, 8th c. A.D.
śyāmācchabalaṃ prapadya ityādimantrāmnāya pāvano japārthaśca dhyānārtho vā | śyāmo gambhīro varṇaḥ śyāma iva śyāmo hārdaṃ brahmātyantaduravagāhyatvāttaddhārda brahma jñātvā dhyānena tasmācchyāmācchabalaṃ śabala iva śabalo ’raṇyādyanekakāmamiśratvādbrahmalokasya śābalya taṃ brahmalokaṃ śabalaṃ prapadye manasā śarīrapātādvordhvaṃ gaccheyam | yasmādahaṃ śabalādbrahmalokānnāmarūpavyākaraṇāya śyāmaṃ prapadye hārdabhāvaṃ prapanno ’smītyabhiprāyaḥ | atastameva prakṛtisvarūpamātmānaṃ śabalaṃ prapadya ityarthaḥ | kathaṃ śabalaṃ brahmalokaṃ prapadya ityucyate-aśva iva svāni lomāni vidhūya kampanena śramaṃ pāṃsvādi ca romato ’panīya yathā nirmalo bhavatyevaṃ hārdabrahmajñānena vidhūya pāpaṃ dharmādharmākyaṃ candra iva ca rāhugrastastasmādrahormukhātmapramucya bhāsvaro bhavati yathaivaṃ dhūtvā prahāra śarīraṃ sarvānarthāśrayamihaiva dhyānena kṛtātmā kṛtakṛtyaḥ sannakṛtaṃ nityaṃ brahmalokamabhisaṃbhavāmīti | dvirvacanaṃ mantrasamāptyartham || 1 || iti cchāndogyopaniṣadi aṣṭamādhyāyasya trayodaśaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd3dcc71-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login