You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,12.1
gāyatrī vā idaṃ sarvaṃ bhūtaṃ yad idam kiñca |
vāg vai gāyatrī |
vāg vā idaṃ sarvaṃ bhūtaṃ gāyati ca trāyate ca ||
Chānd-Mül, 1879-84
2. That Gayatri is also the earth, for everything that here exists rests on the earth, and does not go beyond.
Chānd-Śaṃ, 8th c. A.D.
yata evamatiśayaphalaiṣā brahmavidyātaḥ sā prakārāntareṇāpi vaktavyeti gāyatrī vā ityādyārabhyate | gāyatrīdvāreṇa cocyate | brahmaṇaḥ sarvaviśeṣarahitasya neti netītyādiśiṣapratiṣedhagamyasya durbodhatvāt | satsvanekeṣu cchandaḥsu gāyatryā eva brahmajñānadvāratayopādānaṃ prādhānyāt | somāharaṇāt itaracchandokṣarāharaṇenetaracchandovyāptyā ca sarvasavanavyāpakatvācca yajñe prādhānyaṃ gāyatryāḥ | gāyatrīsāratvācca brāhmaṇasya mātaramiva hitvā gurutarāṃ gāyatrīṃ tato ’nyadgurutaraṃ na pratipadyate yathoktaṃ brahmāpīti | tasyāmatyantagauravasya prasiddhatvāt | ato gāyatrīmukhenaiva brahmocyate | gāyatrī vā ityavadhāraṇārtho vaiśabdaḥ | idaṃ sarvaṃ bhūtaṃ prāmijātaṃ yatkiñca sthāvaraṃ jaṅgamaṃ vā tatsarvaṃ gāyatryeva | tasyāśchandomātrāyāḥ sarvabhūtatvamanupapannamiti gāyatrīkāraṇaṃ vācaṃ śabdayatyasau gaurasāvaśva iti ca trāyate ca rakṣatyamuṣmānmā bhaiṣīḥ kiṃ te bhayamutthitamityādinā sarvato bhayānnivartyamāno vācā trātaḥ syāt | yadvāgbhūtaṃ gāyati ca trāyate ca gāyatryeva tadgāyati ca trāyate ca vāco ’nanyatvādgāyatryāḥ | gānāttrāṇācca gāyatryā gāyatrītvam || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc2c77c8-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login