You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 2,24.1
brahmavādino vadanti |
yad vasūnāṃ prātaḥsavanam |
rudrāṇāṃ mādhyaṃdinaṃ savanam |
ādityānāṃ ca viśveṣāṃ ca devānāṃ tṛtīyasavanam ||
Chānd-Mül, 1879-84
1. TWENTY-FOURTH KHANDA
The teachers of Brahman (Veda) declare, as the Pratah-savana (morning-oblation) belongs to the Vasus, the Madhyandina-savana (noon-libation) to the Rudras, the third Savana (evening-libation) to the Adityas and the Visve Devas,
Chānd-Śaṃ, 8th c. A.D.
sāmopāsanaprasaṅgena karmaguṇabhūtatvānnivartyoṅkāraṃ paramātmapratīkatvādamṛtatvahetutvena mahīkṛtya prakṛtasyaiva yajñasyāṅgabhūtāni sāmahomamantrotthānānyupadidikṣannāha-brahmavādino vadanti yatprātaḥsavanaṃ tadvasūnām | taiśca prātaḥ savanasambaddho ’yaṃ loko vaśīkṛtaḥ savaneśānaiḥ | tathā rudrairmādhyandinasavaneśānairantarikṣalokaḥ | ādityaiśca viśvairdevaiśca tṛtīyasavaneśānaistṛtīyo loko vaśīkṛtaḥ | iti yajamānasya loko ’nyaḥ pariśiṣṭo na vidyate || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc036775-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login