You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,8.1
yoṣā vāva gautamāgniḥ |
tasyā upastha eva samit |
yad upamantrayate sa dhūmaḥ |
yonir arciḥ |
yad antaḥ karoti te ’ṅgārāḥ |
abhinandā visphuliṅgāḥ ||
Chānd-Mül, 1879-84
1. EIGHTH KHANDA
'The altar is woman, O Gautama.
Chānd-Śaṃ, 8th c. A.D.
yoṣā vāva gautamāgniḥ | tasyā upastha eva samit | tena hi sā putrādyutpādanāya samidhyate | yadupamantrayate sa dhūmaḥ | srīsambhavādupamantraṇasya | yonirarcirlohitatvāt | yadantaḥ karoti te ’ṅgārā agnisambandhāt | abhinandāḥ sukhalavā visphuliṅgāḥ kṣudratvāt || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cca0f893-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login