You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,8.1
udaśarāva ātmānam avekṣya yad ātmano na vijānīthas tan me prabrūtam iti |
tau hodaśarāve ’vekṣāṃ cakrāte |
tau ha prajāpatir uvāca kiṃ paśyatha iti |
tau hocatuḥ sarvam evedam āvāṃ bhagava ātmānaṃ paśyāva ā lomabhyaḥ ā nakhebhyaḥ pratirūpam iti ||
Chānd-Mül, 1879-84
1. EIGHTH KHANDA
'Look at your Self in a pan of water, and whatever you do not understand of your Self, come and tell me.'
They looked in the water-pan. Then Pragapati said to them: 'What do you see?'
They said: 'We both see the self thus altogether, a picture even to the very hairs and nails.'
Chānd-Śaṃ, 8th c. A.D.
udaśarāva udakapūrṇe śarāvādāvātmānamavekṣyānantaraṃ yattatrā’tmānaṃ paśyantau na vijānīthastanme mama prabrūtamācakṣīyāthāmityuktau tau ha tathaivodaśarāve ’vekṣāñcakrāte ’vekṣaṇaṃ cakratuḥ | tathā kṛtavantau tau ha prajāpatiruvāca kiṃ paśyatha iti | nanu tanme prabrūtamityuktābhyāmudaśarāve ’vekṣaṇaṃ kṛtvā prajāpataye na niveditamidamāvābhyāṃ na viditamityanivedite cājñānahetau ha prajāpatiruvāca kiṃ paśyatha iti tatra ko ’bhiprāya iti | ucyate-naiva tayoridamāvayoraviditamityāśaṅkābhūcchāyātmanyātmapratyayo niścita evā’sīt | yena vakṣyati tau ha śāntahṛdayau pravavrajaturiti | na hyaniścite ’bhipretārthe praśāntahṛdayatvamupapadyate | tena nocaturidamāvābhyāmaviditamiti | viparītagrāhiṇau ca śiṣyāvanupekṣaṇīyāviti svayameṣa papraccha kiṃ paśyatha iti, viparītaniścayāpanayāya ca vakṣyati sādhvalakṛtāvityevamādi | tau hocatuḥ-sarvamevedamāvāṃ bhagava ātmānaṃ paśyāva ā lomabhya ā nakhebhyaḥ pratirūpamiti, yathaivā’vāṃ he bhagavo lomanakhādimantau sva evamevedaṃ lomanakhādisahitamāvayoḥ pratirūpamudaśarāve paśyāva iti || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd2e8c8d-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login