You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,5.1
atha yad yajña ity ācakṣate brahmacaryam eva tat |
brahmacaryeṇa hy eva yo jñātā taṃ vindate |
atha yad iṣṭam ity ācakṣate brahmacaryam eva tat |
brahmacaryeṇa hy eveṣṭvātmānam anuvindate ||
Chānd-Mül, 1879-84
1. FIFTH KHANDA
What people call sacrifice (yagna), that is really abstinence (brahmakarya). For he who knows, obtains that (world of Brahman, which others obtain by sacrifice), by means of abstinence.
What people call sacrifice (ishta), that is really abstinence, for by abstinence, having searched (ishtva), he obtains the Self.
Chānd-Śaṃ, 8th c. A.D.
ya ātmā setutvādiguṇaiḥ stutastatprāptaye jñānasahakārisādhanāntaraṃ brahmacaryākhyaṃ vidātavyamityāha | yajñādibhiśca tatstauti kartavyārtham- atha yadyajña ityācakṣate loke paramapuruṣārthasādhanaṃ kathayanti śiṣṭāstadbrahmacaryameva | yajñasyāpi yatphalaṃ tadbrahmacaryavāllaṃbhate ’to yajño ’pi brahmacaryaṃ bhavati pratipattavyam | kathaṃ brahmacaryaṃ yajña ityāha-brahmacaryeṇaiva hi yasmādyo jñātāsa taṃ brahmalokaṃ yajñasyāpi pāramparyeṇa phalabhūtaṃ vindate labhate tato yajño ’pi brahmacaryameveti | yo jñātetyakṣarānuvṛtteryajño brahmacaryameva | atha yadiṣṭamityācakṣate brahmacaryameva tat | katham | brahmacaryeṇaiva sādhanena tamīśvaramiṣṭvā pūjayitvāthavaiṣaṇāmātmaviṣayāṃ kṛtvā tamātmānamanuvindate | eṣaṇādiṣṭamapi brahmacaryameva || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd25a358-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login