You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,11.1
prācīnaśāla aupamanyavaḥ satyayajñaḥ pauluṣir indradyumno bhāllaveyo janaḥ śārkarākṣyo buḍila āśvatarāśvis te haite mahāśālā mahāśrotriyāḥ sametya mīmāṃsāṃ cakruḥ |
ko na ātmā kiṃ brahmeti ||
Chānd-Mül, 1879-84
1. ELEVENTH KHANDA
Pranasala Aupamanyava, Satyayagna Paulushi, Indradyumna Bhallaveya, Gana Sarkarakshya, and Budila Asvatarasvi, these five great householders and great theologians came once together and held a discussion as to What is our Self, and what is Brahman.
Chānd-Śaṃ, 8th c. A.D.
dakṣiṇena pathā gacchatāmannabhāva utkastaddevānāmannaṃ taṃ devā bhakṣayantīti | kṣudrajantulakṣaṇā ca kaṣṭā saṃsāragatiruktā | tadubhayadoṣaparijirhīrṣayā vaiśvānarāttṛbhāvapratipattyarthamuttaro grantha ārabhyate | atsyannaṃ paśyasi priyamityādiliṅgāt | ākhyāyikā tu sukhāvabodhārthā vidyāsampradānanyāyāpradarśanārthā ca-prācīnaśāla iti nāmata upamanyorapatyamaupamanyavaḥ | satyayajño nāmataḥ puluṣasyāpatyaṃ pauluṣiḥ | tathendradyumno nāmato bhallaverapatyaṃ bhāllavistasyāpatyaṃ bhāllaveyaḥ | jana iti nāmataḥ śarkarākṣasyāpatyaṃ śārkarākṣyaḥ | buḍilo nāmato ’śvatarāśvasyāpatyamāśvatarāśviḥ | pañcāpi te haite mahāśālā mahāgṛhasthā vistīrṇābhiḥ śālābhiryuktāḥ sampannā ityarthaḥ | mahāśrotriyāḥ śrutādhyayanavṛttasampannā ityarthaḥ | ta evaṃbhūtāḥ santaḥ sametya saṃbhūya kvacinmīmāṃsā vicāraṇāṃ cakruḥ kṛtavanta ityarthaḥ | katham | ko no ’smākamātmā kiṃ brahmetyātmabrahmaśabdayoritaretaraviśeṣaṇaviśeṣyatvam | brahmetyadhyātmaparicchinnamātmānaṃ nivartayatyātmeti cā’tmavyatiriktasyā’dityādibrahmaṇa upāsyatvaṃ nivartayati | abhedenā’tmaiva brahma brahmaivā’tmetyevaṃ sarvātmā vaiśvānaro brahma sa ātmetyetatsiddhaṃ bhavati | mūrdhā te vyapatiṣyadandho ’bhaviṣyadityādiliṅgāt || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccaba0ad-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login