You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 2,23.1
trayo dharmaskandhāḥ |
yajño ’dhyayanaṃ dānam iti prathamaḥ |
tapa eva dvitīyaḥ |
brahmacāryācāryakulavāsī tṛtīyo ’tyantam ātmānam ācāryakule ’vasādayan |
sarva ete puṇyalokā bhavanti |
brahmasaṃstho ’mṛtatvam eti ||
Chānd-Mül, 1879-84
1. TWENTY-THIRD KHANDA
There are three branches of the law. Sacrifice, study, and charity are the first,

2. Austerity the second, and to dwell as a Brahmakarin in the house of a tutor, always mortifying the body in the house of a tutor, is the third. All these obtain the worlds of the blessed; but the Brahmasamstha alone (he who is firmly grounded in Brahman) obtains immortality.
Chānd-Śaṃ, 8th c. A.D.
oṅkārasyopāsanavidhyarthaṃ trayo dharmaskandhā ityādyārabhyate | naivaṃ manatavyaṃ sāmāvayavabhūtasyaivodgīthādilakṣaṇasyoṅkārasyopāsanātphalaṃ prāpyata iti | kiṃ tarhi?yatsarvairapi sāmopāsanaiḥ karmabhiścāprāpyaṃ tatphalamamṛtatvaṃ kevalādoṅkāropāsanātprāpyata iti | tatstutyarthaṃ sāmaprakaraṇe tadupanyāsaḥ | trayasrisaṃkhyākā dharmasya skandhā dharmaskandhāḥ dharmavibāgā ityarthaḥ | ke ta ityāha -yajño ’gnihotrādiḥ | adhyayanaṃ saniyamasya ṛgāderabhyāsaḥ | dānaṃ bahirvedi yathāśaktidravyasaṃvibhāgo bhikṣamāṇebhyaḥ | ityeṣa prathamo dharmaskandhaḥ | gṛhasthasamavetatvāttannirvartakena gṛhasthena nirdiśyate prathama eka ityartho dvitīyatṛtīyaśravaṇānnā’dyārthaḥ | tapa eva dvitīyastapa iti kṛcchracāndrāyaṇādi tadvāṃstāpasaḥ parivrāḍvā na brahmasaṃstha āśramadharmamātrasaṃstho;brahmasaṃsthasya tvamṛtatvaśravaṇāt | dvitīyo dharmaskandhaḥ | brahmacāryācāryakule vastuṃ śīlamasyetyācāryakulavāsī | atyantaṃ yāvajjīvamātmānaṃ niyamairācāryakule ’vasādayankṣapayandehaṃ tṛtīyo dharmaskandhaḥ | atyantamityādiviśeṣaṇānnaiṣṭhika iti gamyate | upakurvāṇasya svādhyāyagrahaṇārthatvānna puṇyalokatvaṃ brahmacaryeṇa | sarva ete trayo ’pyāśramiṇo yathoktairdharmaiḥ puṇyalokā bhavanti | puṇyo loko yeṣāṃ ta ime puṇyalokā āśramiṇo bhavanti | avaśiṣṭastvanuktaḥ parivrāḍbrahmasaṃstho brahmaṇi samyaksthitaḥ so ’mṛtatvaṃ puṇyalokavilakṣaṇamamaraṇabhāvamātyantikameti nā’pekṣikaṃ devādyamṛtatvavat | puṇyalokātpṛyagamṛtatvasya vibhāgakaraṇāt | yadi ca pumyalokātiśayamātramamṛtatvamabhaviṣyattataḥ puṇyalokatvādvibhaktaṃ nāvakṣyat | vibhaktepadeśāccā’tyantikamamṛtatvamiti gamyate | atra cā’śramadharmaphalopanyāsaḥ praṇavasevāstutyarthaṃ na tatphalavidhyartham | stutaye ca pravamasevāyā āśramadharmaphalavidhaye ceti hi bhidyeta vākyam | tasmātsmṛtisiddhāśramaphalānuvādena praṇavasevāphalamamṛtatvaṃ bruvanpraṇavasevāṃ stauti | yathā pūrṇavarmaṇaḥ sevā bhaktaparidhānamātraphalā rājavarmaṇastu sevā rājyatulyaphaleti tadvat | praṇavaśca tatsatyaṃ paraṃ brahma tatpratīkatvāt | "etaddhyevākṣaraṃ brahma etaddhyevākṣaraṃ param" ityādyāmnāyātkāṭhake yuktaṃ tatsevāto ’mṛtatvam | caturṇāmadhikṛtatvāviśeṣāt | brahmasaṃsthatve ’pratiṣedhācca | svakarmacchidre ca brahmasaṃsthatāyāṃ sāmardhyopapatteḥ | na ca yavavarāhādiśabdavadbrahmasaṃsthaśabdaḥ parivrājake rūḍhaḥ | brahmaṇi saṃsthitinimittamupādāya pravṛttatvāt | na hi rūḍhiśabdā nimittamupādadate | sarveṣāṃ ca brahmaṇi sthitirupapadyate | yatra yatra nimittamasti brahmaṇi saṃsthitistasya tasya nimittavato vācakaṃ santaṃ brahmasaṃsthaśabdaṃ parivrāḍekaviṣaye saṃkoca kāraṇābhāvānniroddhuma yuktam | na ca pārivrājyāśramadharmamātreṇāmṛtatvam | jñānānarthakyaprasaṅgāt | pārivrājyadharmayuktameva jñānamamṛtatvasādhanamiti cenna | āśramadharmatvāviśeṣāt | dharmo vā jñānaviśiṣṭo ’mṛtatvasādhanamityedapi sarvāśramadharmāṇāmaviśiṣṭam | na ca vacanamasti parivrājakasyaiva brahmasaṃsthasya mokṣo nānyeṣāmiti | jñānānmokṣa iti ca sarvopaniṣadāṃ siddhāntaḥ tasmādya eva brahmasaṃsthaḥ svāśramavihitakarmavatāṃ so ’mṛtatvametīti | kurvidaṃ mā kārṣīriti karmavidhayaḥ pravṛttāḥ | tacca nimittaṃ na śāsrakṛtam | sarvaprāṇiṣu darśanāt | "sadekamevādvitīyaṃ" "ātmaivedaṃ sarvaṃ" "brahmaivedaṃ sarvam" itiśāsrajanyaḥ pratyayo vidyārūpaḥ svābhāvikaṃ kriyākārakaphalabhedapratyayaṃ karmavidhinimittamanupamṛdya na jāyate | bhedābhedapratyayayorvirodhāt | na hi taimirikadvicandrādibhedapratyayamanupamṛdya timirāpagame candrādyekatvapratyaya upajāyate | vidyāvidyāpratyayayorvirodhāt | tatraivaṃ sati yaṃ bhedapratyayamupādāya karmavidhayaḥ pravṛtāḥ sa yasyopamarditaḥ sadekamevādvitīyaṃ tatsatyaṃ vikārabhedo ’nṛtamityetadvākyapramāṇajanitenaikatvapratyayena sa sarvakarmabhyo nivṛtto nimittanivṛtte:,sa ca nivṛttakarmā brahmasaṃstha ucyate, sa ca parivrāḍevānyasyāsambhavāt | anyo hyanivṛttabhedapratyayaḥ so ’nyatpaśyañśṛṇvanmanvāno vijānannidaṃ kṛtvedaṃ prāpnuyāmiti hi manyate | tasyaivaṃ kurvato na brahmasaṃsthatā | vācārambhaṇamātravikārānṛtābhisandhipratyayatvāt | na cāsatyamityupardite bhedapratyaye satyamidamanena kartavyaṃ mayeti pramāṇaprameyabuddhirupapadyate | ākāśa iva talamalabuddhirvivekinaḥ | upamardite ’pi bhedapratyaye karmabhyo na nivartate cetprāgiva bhedapratyayopamardanādekatvapratyayavidhāyakaṃ vākyamapramāṇīkṛtaṃ syāt | abhakṣyabhakṣaṇādipratiṣedhavākyānāṃ prāmāṇyavadyuktamekatvavākyasyāpi prāmāṇyam | sarvopaniṣadāṃ tatparatvāt | karmavidhīnāmaprāmāṇa ayaprasaṅga iti cet | na | anupamarditabhedapratyayavatpuruṣaviṣaye prāmāṇyopapatteḥ svapnādipratyaya iva prākprabodhāt | vivekināmakaraṇātkarmavidhiprāmāṇyoccheda iti cet | na | kāmyavidhyanucchedadarśanāt | na hi kāmātmatā na praśastetyevaṃvijñānavadbhiḥ kāmyāni karmāṇi nānuṣṭhīyanta iti kāmyakarmavidhaya ucchidyante ’nuṣṭhīyanta eva kāmibhiriti | tathā brahmasaṃsthairbrahmavidbhirnānuṣṭhīyante karmāṇīti na tadvidhaya ucchidyante ’brahmavidbhiranuṣṭhīyanta eveti | parivrādakānāṃ bhikṣācaraṇādivadutpannaikatvapratyayānāmapi gṛhasthādīnāmagnihotrādikarmānivṛttiriti cenna | prāmāṇyacintāyāṃ puruṣapravṛtteradṛṣṭāntatvāt | na hi nābhicarediti pratiṣiddhamapyabhicaramaṃ kaścitkurvandṛṣṭa iti śatrau dveṣarahitenāpi vivekinābhicaraṇaṃ kriyate | na ca karmavidhipravṛttinimitte bhedapratyaye bādhite ’gnihotrādau pravartakaṃ nimittamasti, parivrājakasyeva bhikṣācaraṇādau bubhukṣādi pravartakam | ihāpyakaraṇe pratyavāyabhayaṃ pravartakamiti cet | na | bhedapratyayavato ’dhikṛtatvāt | bhedapratyayavānanupamarditabhedabuddhirvidyayā yaḥ sa karmaṇyadhikṛta ityavocāma | yo hyadhikṛtaḥ karmaṇi tasya tadakarame pratyavāyo na nivṛttādhikārasya gṛhasthasyeva brahmacāriṇo viśeṣadharmānanuṣṭhāne | evaṃ tarhi sarvaḥ svāśramastha utpannekatvapratyayaḥ parivrāḍiti cet | na | svasvāmitvabhedabuddhyanivṛtteḥ | karmārthatvāccetarāśramāṇām | "atha karma kurvīya"iti śruteḥ | tasmātsvasvāmitvābhāvādbhikṣureka eva parivrāṭ | na gṛhasthādiḥ | ekatvapratyayavidhijanitena pratyayena vidhinimittabhedapratyayasyopamarditatvādyamaniyamādyanupapattiḥ parivrājakasyeti cet | na | bubhukṣādinaikatvapratyayātprācyāvitasyopapatternivṛttyarthatvāt | na ca pratiṣiddhasevāprāptiḥ | ekatvapratyayotpatteḥ prāgeva pratiṣiddhatvāt | na hi rātrau kūpe kaṇṭake vā patita udite ’pi savitari patati tasminneva | tasmātsiddhaṃ nivṛttakarmā bhikṣuka eva brahmasaṃstha iti | yatpunaruktaṃ sarveṣāṃ jñānavarjitānāṃ puṇyalokateti | satyametat | yaccoktaṃ tapaḥśabdena parivrāḍapyukta iti | etadasat | kasmāt | parivrājakasyaiva brahmasaṃsthatāsambhavāt | sa eva hyavaśeṣita ityavocāma | ekatvavijñānavato ’gnihotrādivattaponivṛtteśca | bhedabuddhimata eva hi tapaḥkartavyatā syāt | etena karmacchidre brahmasaṃsthatāsāmarthyaṃ apratiṣedhaśca pratyuktaḥ | tathā jñānavāneva nivṛttakarmā parivrāḍiti jñānavaiyarthyaṃ pratyuktam | yatpunaruktaṃ yavavarāhādiśabdavatparivrājake na rūḍho brahmasaṃsthaśabda iti tatparihṛtam | tasyaiva brahmasaṃsthatāsambhavānnānyasyeti | yatpunaruktaṃ rūḍhaśabdā nimittaṃ nopādadata iti | tanna | gṛhasthatakṣaparivrājakādiśabdadarśanāt | gṛhasthitipārivrājyatakṣaṇādinimittopādānā api gṛhasthaparivrājakāśramiviśeṣe viśiṣṭajātimati ca takṣeti rūḍhā dṛśyante śabdāḥ | na yatra yatra tāni nimittāni tatra tatra vartante | prasiddhyabhāvāt | tathehāpi brahmasaṃsthaśabdo nivṛttasarvakarmatatsādhanaparivrāḍekaviṣaye ’tyāśramiṇi paramahaṃsākhye vṛtta iha bhavitumarhati | mukhyāmṛtatvaphalaśravaṇāt | ataścedamevaikaṃ vedoktaṃ pārivrājyam | na yajñopavītatridaṇḍakamaṇḍalvādiparigraha iti | "muṇḍo ’parigraho ’saṅga"iti śrutiḥ"atyākṣamibyaḥ paramaṃ pavitram" ityādi ca śvetāśvatarīye | "niḥstutirnirnamaskāra"ityādismṛtibhyaśca | "tasmātkarma na kurvanti yatayaḥ pāradarśinaḥ" | "tasmādaliṅgo dharmajño ’vyaktaliṅga"ityādismṛtibhyaśca | yattu sāṃkhyaiḥ karmatyāgo ’bhyupagamyate | kriyākārakaphalabhedabuddheḥ satyatvābhyupagamāt tanmṛṣā | yacca bauddhaiḥ śūnyatābhyupagamādakartṛtvamabhyupagamyate | tadapyasat | tadabhyupagantuḥ sattvābhyupagamāt | yaccājñairalasatayākartṛtvābhyupagamaḥ so ’pyasan, kārakabuddheranivartatatvātpramāṇena | tasmādvedāntapramāṇajanitaikatvapratyayavata eva karmanivṛttilakṣaṇaṃ pārivrājyaṃ brahmasaṃsthatvaṃ ceti siddham | etena gṛhasthasyaikatvavijñāne sati pārivrājyamarthasiddham | nanvagnyutsādanadoṣabhāksyātparivrajan | "vīrahā vā eṣa devānāṃ yo ’gnimudvāsayate"iti śruteḥ | na | vedenaivotsāditatvāt utsanna eva hi sa ekatvadarśane jāte | apāgādagneragnitvamiti śruteḥ | ato na doṣabhāggṛhasthaḥ parivrajanniti || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc013d7f-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login