You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,18.1
tān hovāca |
ete vai khalu yūyaṃ pṛthag ivemam ātmānaṃ vaiśvānaraṃ vidvāṃso ’nnam attha |
yas tv etam evaṃ prādeśamātram abhivimānam ātmānaṃ vaiśvānaram upāste |
sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasv annam atti ||
Chānd-Mül, 1879-84
1. EIGHTEENTH KHANDA
Then he said to them all: 'You eat your food, knowing that Vaisvanara Self as if it were many. But he who worships the Vaisvanara Self as a span long, and as' identical with himself, he eats food in all worlds, in all beings, in all Selfs.
Chānd-Śaṃ, 8th c. A.D.
tānyathoktavaiśvānaradarśanavato hovāca | ete yūyaṃ vai khalvityanarthakau | yūyaṃ pṛthagivāpṛthaksantamimamekaṃ vaiśvānaramātmānaṃ vidvāṃso ’nnamattha paricchinnātmabuddhyetyetaddhastidarśana iva jātyandhāḥ | yastvetamevaṃ yathoktāvayavairdyumūrdhādibhiḥ pṛthivīpādāntairviśiṣṭamekaṃ prādeśamātraṃ prādeśairdyumūrdhādibhiḥ pṛthivīpādāntairadhyātmaṃ mīyate jñāyata iti prādeśamātrām | mukhādiṣu vā karaṇeṣvattṛtvena mīyata iti prādeśamātraḥ | dyulokādipṛthivyantapradeśaparimāṇo vā prādeśamātraḥ | prakarṣeṇa śāsreṇā’diśyanta iti prādeśā dyulokādaya etāvatparimāṇaḥ | śākhāntare tu mūrdhādiḥ cibukapratiṣṭha iti prādeśamātraṃ kalpayanti | iha tu na tathābhipretaḥ | tasya ha vā etasyā’tmana ityādyupasaṃhārāt | pratyagātmatayābhivimīyate ’hamiti jñāyata ityabhivimānastametamātmānaṃ vaiśvānaraṃ viśvānnarānnayati puṇyapāpānurūpāṃ gatiṃ sarvātmaiṣa īśvaro vaiśvānaro viśvo nara eva vā sarvātmatvāt | viśvairvā naraiḥ pratyagātmatayā pravibhajya nīyata iti vaiśvānarastamevamupāste yaḥ so ’dannannādī sarveṣu lokeṣu dyulokādiṣu sarveṣu bhūteṣu carācareṣu sarveṣvātmasu śarīrendriyamanobuddhiṣu teṣu hyātmakalpanāvyapadeśaḥ prāṇināmannamatti vaiśvānaravitsarvātmā sannannamatti | na yathājñaḥ piṇḍamātrābhimānaḥ sannityarthaḥ || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccb92b89-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login