You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 2,1.1
samastasya khalu sāmna upāsanaṃ sādhu |
yat khalu sādhu tat sāmety ācakṣate |
yad asādhu tad asāmeti ||
Chānd-Mül, 1879-84
1. FIRST KHANDA
Meditation on the whole of the Saman is good, and people, when anything is good, say it is Saman; when it is not good, it is not Saman.
Chānd-Śaṃ, 8th c. A.D.
"omityetadakṣaram" ityādinā sāmāvayavaviṣayamupāsanamanekaphalamupadiṣṭam | anantaraṃ ca stobhākṣaraviṣayamupāsanamuktam | sarvathāpi sāmaikadeśasambaddhameva tadityathedānīṃ samaste sāmni samastasāmaviṣayāṇyupāsanāni vakṣyāmītyārabhate śrutiḥ | yuktaṃ hyekadeśopāsanānantaramekadeśiviṣayamupāsanamucyata iti | samastasya sarvāvayavaviśiṣṭasya pāñcabhaktikasya sāptabhaktikasya cetyarthaḥ | khalviti vākyālaṅkārārthaḥ | sāmna upāsanaṃ sādhu | samaste sāmni sādhudṛṣṭividhiparatvānna pūrvoktopāsananindārthatvaṃ sādhuśabdaḥ śobhanavācī | kathamavagamyata ityāha-yatkhalu loke sādhu śobhanamanavadyaṃ prasiddhaṃ tatsāmetyācakṣate kuśalāḥ | yadasādhu viparītaṃ tadasāmeti || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbd54e24-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login