You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,7.1
ṣoḍaśakalaḥ somya puruṣaḥ |
pañcadaśāhāni māśīḥ |
kāmam apaḥ piba |
āpomayaḥ prāṇo na pibato vicchetsyata iti ||
Chānd-Mül, 1879-84
1. SEVENTH KHANDA
'Man (purusha), my son, consists of sixteen parts. Abstain from food for fifteen days, but drink as much water as you like, for breath comes from water, and will not be cut off, if you drink water.'
Chānd-Śaṃ, 8th c. A.D.
annasya bhuktasya yo ’ṇiṣṭho dhātuḥ sa manasi śaktimadhāt sānnopacitā manasaḥ śaktiḥ ṣoḍaśadhā pravibhajya puruṣasya kalātvena nirdidikṣitā | tayā manasyannopacitayā śaktyā ṣoḍaśadhā pravibhaktayā saṃyuktastadvānkāryakaraṇasaṅghātalakṣaṇo jīvaviśiṣṭaḥ piṇḍaḥ puruṣaḥ ṣoḍaśakala ucyate yasyāṃ satyāṃ draṣṭā śrotā mantā boddhā kartā vijñātā sarvakriyāsamarthaḥ puruṣo bhavati hīyamānāyāṃ ca yasyāṃ sāmarthyahāniḥ | vakṣyati"cāthānnasyā’yī draṣṭe"tyādi | sarvasya kāryakaraṇasya sāmarthyaṃ manaḥkṛtameva | mānasena hi balena sampannā balino dṛśyante loke, dhyānāhārāśca kecidannasya sarvātmakatvāt | ato ’nnakṛtaṃ mānasaṃ vīryaṃ ṣoḍaśa kalā yasya puruṣasya so ’yaṃ ṣoḍaśakalaḥ puruṣaḥ etaccetpratyakṣīkartumicchasi pañcadaśasaṃkhyākānyahāni māśīraśanaṃ mā kārṣīḥ | kāmamicchāto ’paḥ piba yasmānnapibato ’paste prāṇo vicchetsyate vicchedamāpatsyate yasmādāpomayo ’bvikāraḥ prāṇa ityavocāma | na hi kāryaṃ svakāraṇopaṣṭambhamantareṇāvibhraṃśamānaṃ sthātumutsahate || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccdc6bef-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login