You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 2,6.1
paśuṣu pañcavidhaṃ sāmopāsīta |
ajā hiṅkāraḥ |
avayaḥ prastāvaḥ |
gāva udgīthaḥ |
aśvaḥ pratihāraḥ |
puruṣo nidhanam ||
Chānd-Mül, 1879-84
1. SIXTH KHANDA
Let a man meditate on the fivefold Saman in animals. The hinkara is goats, the prastava sheep, the udgitha cows, the pratihara horses, the nidhana man.
Chānd-Śaṃ, 8th c. A.D.
paśuṣu pañcavidhaṃ sāmopāsīta | samyagvṛtteṣvṛtuṣu paśavyaḥ kāla ityānantaryam | ajā hiṅkāraḥ | prādhānyāt prāthamyādvā | "ajaḥ paśūnāṃ prathama"iti śruteḥ | avayaḥ prastāvaḥ | sāhacaryadarśanādajādīnām | gāvaḥ udgīthaḥ | śraiṣṭhyāt | aśvāḥ pratihāraḥ | pratiharaṇātpuruśāṇām | puruṣo nidhanam | puruṣāśrayatvātpaśūnām || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbde8441-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login