You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,9.1
annaṃ vāva balād bhūyaḥ |
tasmād yady api daśa rātrīr nāśnīyāt |
yady u ha jīvet |
athavādraṣṭāśrotāmantāboddhākartāvijñātā bhavati |
athānnasyāye draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati |
annam upāssveti ||
Chānd-Mül, 1879-84
1. NINTH KHANDA
'Food (anna) is better than power. Therefore if a man abstain from food for ten days, though he live, he would be unable to see, hear, perceive, think, act, and understand. But when he obtains food, he is able to see, hear, perceive, think, act, and understand. Meditate on food.
Chānd-Śaṃ, 8th c. A.D.
annaṃ vāva balādbhūyaḥ | balahetutvāt | kathamannasya balahetutvamityucyate | yasmādbalakāraṇamannaṃ tasmādyadyapi kaściddaśa rātrīrnāśnīyātso ’nnopayogānimittasya balasya hānyā mriyate na cenmriyate yadyu ha jīvet | dṛśyante hi māsamapyanaśnanto jīvantaḥ | athavā sa jīvannapyadraṣṭā bhavati gurorapi tata evāśrotetyādi pūrvaviparītaṃ sarvaṃ bhavati | atha yadā bahūnyahānyanaśito darśanādikriyāsvasamarthaḥ sannannasyā’yī | āgamanamāyo ’nnasya prāptirityarthaḥ | sā yasya vidyate so ’nnasyā’yī | āya ityetadvarṇavyatyayena | athānnasyā’yā ityapi pāṭha evamevārthaḥ | draṣṭetyādikāryaśravaṇāt | dṛśyate hyannopayoge darśanādisāmarthyaṃ na tadaprāptāvato ’nnamupāḥsveti || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd04b241-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login