You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 2,7.1
prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāsīta |
prāṇo hiṅkāraḥ |
vāk prastāvaḥ |
cakṣur udgīthaḥ |
śrotraṃ pratihāraḥ |
mano nidhanam |
parovarīyāṃsi vā etāni ||
Chānd-Mül, 1879-84
1. SEVENTH KHANDA
Let a man meditate on the fivefold Saman, which is greater than great, as the pranas (senses). The hinkara is smell (nose), the prastava speech (tongue), the udgitha sight (eye), the pratihara hearing (ear), the nidhana mind. These are one greater than the other.
Chānd-Śaṃ, 8th c. A.D.
prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāsīta | paraṃparaṃ varīyastvaguṇavatprāṇadṛṣṭiviśiṣṭaṃ sāmopāsītetyarthaḥ | prāṇo ghrāṇaṃ hiṅkāraḥ | uttarottaravarīyasāṃ prāthamyāt | vākprastāvaḥ | vācā hi prastūyate sarvam | vāgvarīyasī prāṇāt | aprāptamapyucyate vācā, prāptasyaiva tu gandhasya grāhakaḥ prāṇaḥ | cakṣurudgīthaḥ | vāco bahutaraviṣayaṃ prakāśayati cakṣurato varīyo vācaḥ, udgīthaḥ | śraiṣṭhyāt | śrotraṃ pratihāraḥ | pratihṛtatvāt | varīyastvaṃ ca śrotrānmanasaḥ | sarvendriyaviṣayavyāpakatvāt | atīndriyaviṣayo ’pi manaso gocara eveti | yathoktahetubhyaḥ parovarīyāṃsi prāṇādīni vā etāni || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbdfde81-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login