You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,1.1
asau vā ādityo devamadhu |
tasya dyaur eva tiraścīnavaṃśaḥ |
antarikṣam apūpaḥ |
marīcayaḥ putrāḥ ||
Chānd-Mül, 1879-84
1. FIRST KHANDA
The sun is indeed the honey of the Devas. The heaven is the cross-beam (from which) the sky (hangs as) a hive, and the bright vapours are the eggs of the bees.
Chānd-Śaṃ, 8th c. A.D.
atha tṛtīyo ’dhyāyaḥ || asau vā āditya utyādyadhyāyārambhe sambandhaḥ | atītānantarādhyāyānta uktaṃ yajñasya mātrāṃ vedeti yajñaviṣayāṇi ca sāmahomamantrotthānāni viśiṣṭaphalaprāptaye yajñāṅgabhūtānyupadiṣṭāni | sarvayajñānāṃ ca kāryanirvṛttirūpaḥ savitā mahatyā śriyā dīpyate | sa eṣa sarvaprāṇikarmaphalabhūtaḥ pratyakṣaṃ sarvairupajīvyate | ato yajñavyapadeśānantaraṃ tatkāryabhūtasavitṛviṣayamupāsanaṃ sarvapuruṣārthebhyaḥ śreṣṭhatamaphalaṃ vidhāsyāmītyevamārabhate śrutiḥ-asau vā ādityo devamadhvityādi | devanāṃ modanānmadhviva madhvasāvādityaḥ | vasvādīnāṃ ca modanahetutvaṃ vakṣyati sarvayajñaphalarūpatvādādityasya | kathaṃ madhutvamityāha-tasya madhuno dyaureva bhrāmarasyeva madhunastiraścīnaścāsau vaṃśaśceti tiraścīnavaṃśaḥ | tiryaggateva hi dyaurlakṣyate | antarikṣaṃ ca madhvapūpo dyuvaṃśe lagnaḥ sallaṃmbata ivāto madhvapūpasāmānyādantarikṣaṃ madhvapūpo madhunaḥ saviturāśrayatvācca | marīcayo raśmayo raśmisthā āpo bhaumāḥ savitrākṛṣṭāḥ"etā vā āpaḥ svarājo yanmarīcaya"iti iti hi vijñāyate | tā antarikṣamadhvapūpastharaśmyantargatatvādbhramarabījabhūtāḥ putrā iva hitā lakṣyanta iti putrā iva putrā madhvapūpanāḍyantargatā hi bhramaraputrāḥ || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc0e8502-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login