You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,15.1
tad dhaitad brahmā prajāpataya uvāca prajāpatir manave manuḥ prajābhyaḥ |
ācāryakulād vedam adhītya yathāvidhānaṃ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyam adhīyāno dharmikān vidadhad ātmani sarvendriyāṇi saṃpratiṣṭhāpyāhiṃsan sarvabhūtāny anyatra tīrthebhyaḥ |
sa khalv evaṃ vartayan yāvad āyuṣaṃ brahmalokam abhisaṃpadyate |
na ca punar āvartate na ca punar āvartate ||
Chānd-Mül, 1879-84
1. FIFTEENTH KHANDA
Brahma (Hiranyagarbha or Paramesvara) told this to Pragapati (Kasyapa), Pragapati to Manu (his son), Manu to mankind. He who has learnt the Veda from a family of teachers, according to the sacred rule, in the leisure time left from the duties to be performed for the Guru, who, after receiving his discharge, has settled in his own house, keeping up the memory of what he has learnt by repeating it regularly in some sacred spot, who has begotten virtuous sons, and concentrated all his senses on the Self, never giving pain to any creature, except at the tirthas (sacrifices, &c.), he who behaves thus all his life, reaches the world of Brahman, and does not return, yea, he does not return.
Chānd-Śaṃ, 8th c. A.D.
taddhaitadātmajñānaṃ sopakaraṇamomityetadakṣaramityādyaiḥ sahopāsanaistadvācakena granthenāṣṭādhyāyīlakṣaṇena saha brahmā hiraṇyagarbhaḥ parameśvaro vā taddvāreṇa prajāpataye kaśyapāyovāca | asāvapi manave svaputrāya | manuḥ prajābhya ityevaṃ śrutyarthasaṃpradāyaparamparayā’gatamupaniṣadvijñānamadyāpi vidvatsvavagamyate | yatheha ṣaṣṭhādyadhyāyatraye prakāśitātmavidyā saphalāvagamyate tathā karmaṇāṃ na kaścanārtha iti prāpte tadānarthakyaprāptiparijihīrṣayedaṃ karmaṇo vidvadbhiranuṣṭhīyamānasya viśiṣṭaphalavattvenārthavattvamucyate-ācāryakulādvedamadhītya sahārthato ’dhyayanaṃ kṛtvā yathāvidhānaṃ yathāsmṛtyuktairniyamairyuktaḥ sannityarthaḥ | sarvasyāpi vidheḥ smṛtyuktasyopakaparvāṇakaṃ prati kartavyatve guruśuśrūṣāyāḥ prādhānyapradarśanārthamāha-guroḥ karma yatkartavyaṃ tatkṛtvā karmaśūnyo yo ’tiśiṣṭaḥ kālastena kālena vedamadhītyetyarthaḥ | evaṃ hi niyamavatādhīto vedaḥ karmajñānaphalaprāptaye bhavati nānyathetyabhiprāyaḥ | abhisamāvṛtya dharmajijñāsāṃ samāpayitvā gurukulannivṛtya nyāyato dārānāhṛtya kuṭumbe sthitvā gārhatthve vihite karmaṇi tiṣṭhannityarthaḥ | tatrāpi gārhasthyavihitānāṃ karmaṇāṃ svādhyāyasya prādhānyapradarśanārthamucyate-śucau vivikte ’medhyādirahite deśe yatāvadāsīnaḥ svādhyāyamadhīyāno naityakamadhikaṃ ca yathāśakti ṛgādyabhyāsaṃ ca kurvandhārmikānputrāñśiṣyāṃśca dharmayuktānvidadhaddhārmikatvena tānniyamayannātmani svahṛdaye hārde brahmaṇi sarvendriyāṇi saṃpratiṣṭhāpyopasaṃhṛtyendriyagrahaṇātkarmāṇi ca saṃnyasyāhiṃsahiṃnsāṃ parapīḍāmakurvansarvabhūtāni sthāvarajaṅgamāni bhūtānyapīḍayannityarthaḥ | bhikṣānimittamaṭanādināpi parapīḍā syādityata āha-anyatra tīrthebhyaḥ | tīrthaṃ nāma śāsrānujñāviṣayastato ’nyatretyarthaḥ | sarvāśramiṇāṃ caitatsamānam tīrthebhyo ’nyatrahiṃsaiveti | anye varṇayanti kuṭumba evaitatsarvaṃ kurvansa khalvadhikṛto yāvadāyuṣaṃ yāvajjīvamevaṃyathoktena prakāreṇaiva vartayanbrahmalokamabhisaṃpadyatedehānte | na ca punarāvartate śarīragrahaṇāya | punarāvṛtteḥ prāptāyāḥ pratiṣedhāt | arcirādinā mārgeṇa kāryabrahmalokabhisaṃpadya yāvadbrahmalokasthitistāvattatraiva tiṣṭhati prāktato nā’vartata ityarthaḥ | dvirabhyāsa upaniṣadvidyāparisamāptyarthaḥ || 1 || || iti cchāndogyopaniṣadi aṣṭamādhyāyasya pañcadaśaḥ khaṇḍaḥ iti śrīmadgovindabhagavatpūjyapādaśiṣyaparamahaṃsapar ivrājakācāryaśrīmacchaṅkarabhagavatpādakṛtau cchāndogyopaniṣadvivaraṇe aṣṭamo ’dhyāyaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd3f3b73-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login