You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,9.1
iti tu pañcamyām āhutāv āpaḥ puruṣavacaso bhavantīti |
sa ulbāvṛto garbho daśa vā nava vā māsān antaḥ śayitvā yāvad vātha jāyate ||
Chānd-Mül, 1879-84
1. NINTH KHANDA
'For this reason is water in the fifth oblation called Man. This germ, covered in the womb, having dwelt there ten months, or more or less, is born.
Chānd-Śaṃ, 8th c. A.D.
iti tvevaṃ tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavantīti vyākhyāta ekaḥ praśnaḥ | yattu dyulokādimāṃ pratyāvṛttayorāhutyo pṛthivīṃ puruṣaṃ sriyaṃ krameṇā’viśya lokaṃ pratyutthāyī bhavatīti vājasaneyaka uktaṃ tatprāsaṅgikamihocyate | iha ca prathame praśna uktaṃ vettha yadito ’dhi prajāḥ prayantīti | tasya cāyamupakramaḥ | sa garbho ’pāṃ pañcamaḥ pariṇāmaviśeṣa āhutikarmasamavāyinīnāṃ śraddhāśabdavācyānāmulbāvṛta ulbena jarāyuṇā’vṛto veṣṭito daśa vā nava vā māsānantarmātuḥ kukṣau śayitvā yāvadvā yāvatā kālena nyūnenātiriktena vāthānantaraṃ jāyate | ulbāvṛta ityādi vairāgyahetoridamucyate | kaṣṭaṃ hi mātuḥ kukṣau mūtrapurīṣavātapittaśleṣmādipūrṇe tadanuliptasya garbhasyolbāśucipaṭāvṛtasya lohitareto ’śucibījasya māturaśitapītarasānupraveśena vivardhamānasya niruddhaśaktibalavīryatejaḥprajñāceṣṭasya śayanam | tato yonidvāreṇa pīḍyamānasya kaṣṭatarā niḥsṛtirjanmeti vairāgyaṃ grāhayati | muhūrtamapyasahyaṃ daśa vā nava vā māsānatidīrghakālamantaḥ śayitveti ca || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cca3615c-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login