You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,12.1
maghavan martyaṃ vā idaṃ śarīram āttaṃ mṛtyunā |
tad asyāmṛtasyāśarīrasyātmano ’dhiṣṭhānam |
ātto vai saśarīraḥ priyāpriyābhyām |
na vai saśarīrasya sataḥ priyāpriyayor apahatir asti |
aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ ||
Chānd-Mül, 1879-84
1. TWELFTH KHANDA
'Maghavat, this body is mortal and always held by death. It is the abode of that Self which is immortal and without body. When in the body (by thinking this body is I and I am this body) the Self is held by pleasure and pain. So long as he is in the body, he cannot get free from pleasure and pain. But when he is free of the body (when he knows himself different from the body), then neither pleasure nor pain touches him'.
Chānd-Śaṃ, 8th c. A.D.
maghavanmartyaṃ vai maraṇadharmīdaṃ śarīram | yanmanyase ’kṣyādhārādilakṣaṇaḥ saṃprasādalakṣaṇa ātmā mayokto vināśamevāpīto bhavatīti | śṛṇu tatra kāraṇam | yadidaṃ śarīraṃ vai tadetanmartyaṃ vināśi | taccā’ttaṃ mṛtyunā grastaṃ satatameva | kadācideva mriyata iti martyamityukte na tathā saṃtrāso bhavati yathā grastameva sadā vyāptameva mṛtyunetyukta iti vairāgyārthaṃ viśeṣa ityucyata āttaṃ mṛtyuneti | kathaṃ nāma dehābhimānato viraktaḥ sannivartata iti | śarīramityatra sahendriyamanobhirucyate | taccharīramasya saṃprasādasya tristhānatayā gamyamānasyāmṛtasya maraṇādidehandriyamanodharmavarjitasyetyetat | amṛtasyetyanenaivāśarīratve siddhe punaraśarīrasyeti vacanaṃ vāyvādivatsāvayavatvamūrtimattve mā bhūtāmityātmanaḥ | ātmano vā sata īkṣitustejobannādikrameṇotpannamadhiṣṭhānam | jīvarūpeṇa praviśya sadevādhitiṣṭhatyasminniti vādhiṣṭhānam | yasyedamīdṛśaṃ nityameva mṛtyugrastaṃ dharmādharmajanitatvātpriyāpriyavadadhiṣṭhānaṃ tadadhiṣṭhitastadvānsaśarīro bhavati | aśarīrasvabhāvasyā’tmanastadevāhaṃ śarīraṃ śarīrameva cāhamityavivekādātmabhāvaḥ saśarīratvaṃ ata eva saśarīraḥ sannātto grastaḥ priyāpriyābhyām | prasiddhametat | tasya ca na vai saśarīrasya sataḥ priyāpriyayorbāhyaviṣayasaṃyogaviyoganimittayorbāhyaviṣayasaṃyogaviyogau mameti manyamānasyāpahatirvināśa ucchedaḥ santatirūpayornāstīti | taṃ punardehābhimānādaśarīrasvarūpavijñānena vinartitāvivekajñānaśarīraṃ santaṃ priyāpriye na spṛśataḥ | spṛśiḥ pratyekaṃ saṃbadhyata iti priyaṃ na spṛśatyapriyaṃ na spṛśatīti vākyadvayaṃ bhavati | "na mlecchāśucyadhārmikaiḥ saha saṃbhāṣete"ti yadvat | dharmādharmakārye hi te | aśarīratā tu svarūpamiti tatra dharmādharmayorasaṃbhavāttatkāryabhāvo dūrata evetyato na priyāpriye spṛśataḥ | nanu yadi priyamapyaśarīraṃ na spṛśatīti yanmaghavatoktaṃ suṣuptastho vināśamevāpīto bhavatīti tadevehāpyāpannam | naiṣa doṣaḥ dharmādharmakāryayoḥ śarīrasaṃbandhinoḥ priyāpriyayoḥ pratiṣedhasya vivakṣitatvāt aśarīraṃ na priyāpriye spṛśata iti | āgamāpāyinorhi sparśaśabdo dṛṣṭo yathā śītasparśa uṣṇasparśa iti na tvagneruṣṇaprakāśayoḥ svabhāvabhūtayoragninā sparśa iti bhavati tathāgneḥ saviturvoṣṇaprakāśavatsvarūpabhūtasyā’nandasya priyasyāpi neha pratiṣedhaḥ"vijñānamānandaṃ brahma" "ānando brahma"ityādiśrutibhyaḥ | ihāpi bhūmaiva sukhamityuktatvāt | nanu bhūmnaḥ priyasyaikatve ’saṃvedyatvātsvarūpeṇa vā nityasaṃvedyatvānnirviśeṣateti nendrasya tadiṣṭam | "nāha khalvayaṃ saṃpratyātmānaṃ jānātyayamahamasmīti no evomāni bhūtāni vināśamevāpīto bhavati nāhamatra bhogyaṃ paśyāmi"ityuktatvāt | taddhondrasyeṣṭaṃ yadbhatāni cā’tmānaṃ ca jānāti na cāpriyaṃ kiñcidvetti sa sarvāṃśca lokānāpnoti sarvāṃśca kāmānyena jñānena satyametadiṣṭamindrasyemāni bhūtāni matto ’nyāni lokāḥ kāmāśca sarve matto ’nye ’hameṣāṃ svāmīti | na tvetadindrasya hitam | hitaṃ cendrasya prajāpatinā vaktavyam | vyomavadaśarīrātmatayā sarvabhūtalokakāmātmatvopagamena yā prāptistaddhitamindrāya vaktavyamiti prajāpatinābhipretam | na tu rājño rājyāptivadanyatvena | tatraivaṃ sati kaṃ kena vijānīyādātmaikatva imāni bhūtānyayamahamasmīti | nanvasminpakṣe"strībhirvā yānairvā" "sa yadi pitṛlokakāmaḥ" "sa ekadhā bhavati"ityādyaiśvaryaśrutayo ’nupapannāḥ | na | sarvātmanaḥ sarvaphalasaṃbandhopapatteravirodhāt | mṛda iva sarvaghacakarakakuṇḍādyāptiḥ | nanu sarvātmatve duḥkhasaṃbandho ’pi syāditi cenna, duḥkhasyāpyātmatvopagamādavirodhaḥ | ātmanyavidyākalpanānimittāni duḥkhāni rajjvāmiva sarpādikalpanānimittāni | sācāvidyāśarīrātmaikatvasvarūpadarśanena duḥkhanimittocchinneni duḥkhasaṃbandhāśaṅkā na saṃbhavati | śuddhasattvasaṃkalpanimittānāṃ tu kāmānāmīśvaradehasaṃbandhaḥ sarvabhūteṣu mānasānāṃ para eva sarvasattvopādhidvāreṇa bhokteti sarvāvidyākṛtasaṃvyavahārāṇāṃ para evā’tmā’spadaṃ nānyo ’stīti vedāntasiddhāntaḥ | ya eṣo ’kṣiṇi puruṣo dṛśyati iti cchāyāpuruṣa eva prajāpatinoktaḥ | svapnasuṣuptayoścānya eva | na paro ’pahatapāpmatvādilakṣaṇo virodhāditi kecinmanyante | chāyādyātmanāṃ copadeśe prayojanamācakṣate | ādāvevocyamāne kila durvijñeyatvātparasyā’tmano ’tyantabāhyaviṣayāsaktacetaso ’tyantasūkṣmavastuśravaṇe vyāmoho mā bhūditi | yathā kila dvitīyāyāṃ sūkṣmaṃ candraṃ didarśayiṣurvṛkṣaṃ kañcitpratyakṣamādau darśayati paśyāmumeṣa candra iti, tato ’nyaṃ tato ’pyanyaṃ girimūrdhānaṃ ca candrasamīpasthaṃ eṣa candra iti tato ’sau candraṃ paśyati, evametadya eṣo ’kṣiṇītyādyuktaṃ prajāpatinā tribhiḥ paryāyairna para iti | caturthe tu paryāye dehānmartyātsamutthāyāśarīratāmāpanno jyotiḥsvarūpam | yasminnuttamapuruṣe stryādibhirjakṣatkrīḍanramamāṇo bhavati sa uttmaḥ puruṣaḥ para ukta iti cā’huḥ | satyaṃ, ramaṇīyā tāvadiyaṃ vyākhyā śrotum | na tvartho ’sya granthasyaivaṃ saṃbhavati | katham | akṣiṇi puruṣo dṛśyata ityupanyasya śiṣyābhyāṃ chāyātmani gṛhīte tayostadviparītagrahaṇaṃ matvā tadapanayāyodaśarāvopanyāsaḥ kiṃ paśyatha iti ca praśnaḥ sādhvalaṅkāropadeśaścānarthakaḥ syāt yadi cchāyātmaiva prajāpatinākṣiṇi dṛśyata ityupadiṣṭaḥ | kiñca yadi svayamupadiṣṭa iti grahaṇasyāpyapanayakāraṇaṃ vaktavyaṃ syāt | svapnasuṣuptātmagrahaṇayorapi tadapanayakāraṇaṃ ca svayaṃ brūyāt na coktaṃ[tenaṭatena manyāmahe nākṣiṇi cchāyātmā prajāpatinopadiṣṭaḥ | kiṃ cānyadakṣiṇi draṣṭā ceddṛśyata ityupadiṣṭaḥ syāttata idaṃ yuktam | etaṃ tveva ta ityuktvā svapne ’pi draṣṭurevopadeśaḥ | svapne na draṣṭopadiṣṭa iti cenna | api roditīvāpriyavettevetyupadeśāt | na ca draṣṭuranyaḥ kaścitsvapne mahīyamānaścarati | atrāyaṃ puruṣaḥ svayañjyotiriti nyāyataḥ śrutyantare siddhatvāt | yadyapi svapne sadhīrbhavati tathāpi na dhīḥ svapnabhogopalabdhiṃ prati karaṇatvaṃ bhajate | kiṃ tarhi paṭacitravajjāgradvāsanāśrayā dṛśyaiva dhīrbhavatīti na draṣṭuḥ svayañjyotiṣṭvabādhaḥ syāt | kiñcānyat | jāgratsvapnyorbhūtāni cā’tmānaṃ ca jānātīmāni bhūtānyayamahamasmīti | prāptau satyāṃ pratiṣedho yuktaḥ syānnāha khalvayamityādi | tathā cetanasyaivāvidyānimittayoḥ śarīratve sati priyāpriyayorapahatirnāstītyuktvā tasyaivāśarīrasya sato vidyāyāṃ satyāṃ saśarīratve prāptayoḥ pratiṣedho yukto ’śarīraṃ vāva santaṃ na priyāpriye spṛśata iti | ekaścā’tmā svapnabuddhāntayormahāmatsyavadasaṅgaḥ saṃcaratīti śrutyantare siddham | yaccoktaṃ saṃprasādaḥ śarīrātsamutthāya yasminstryādibhī ramamāṇo bhavati so ’nyaḥ saṃprasādādadhikaraṇanirdiṣṭa uttamaḥ puruṣa iti | tadapyasat | caturthe ’pi paryāya eta tveva ta iti vacanāt | yadi tato ’nyo ’bhipretaḥ syātpūrvavadetaṃ tveva ta iti na brūyānmṛṣā prajāpatiḥ | kiñcānyattejobannādīnāṃ sraṣṭuḥ sataḥ svavikāradehaśuṅge praveśaṃ darśayitvā praviṣṭāya puvastattvamasītyupadeśo mṛṣā prasajyeta | tasmiṃstvaṃ stryādibhī rantā bhaviṣyasīti yukta upadeśo ’bhaviṣyadyadi saṃprasādādanya uttamaḥ puruṣo bhavet | tathā bhūmnyahamevetyādiśyā’tmaivedaṃ sarvamiti nopasamahariṣyadyadi bhūmā jīvādanyo ’bhaviṣyat | "nānyo ’to ’sti draṣṭā"ityādiśrutyantarācca | sarvaśrutiṣu ca parasminnātmaśabdaprayogo nābhaviṣyatpratyagātmā cetsarvajantūnāṃ para ātmā na bhavettasmādeka evā’tmā prakaraṇī siddhaḥ | na cā’tmanaḥ saṃsāritvam | avidyādhyastatvādātmani saṃsārasya | na hi rajjuśuktikāgaganādiṣu sarparajatamalādīni mithyājñānādhyastāni teṣāṃ bhavantīti | etena saśarīrasya priyāpriyayorapahatirnāstīti vyākhyātam | yaccasthitamapriyavetteveti nāpriyavettaiveti siddham | evaṃ ca sati sarvaparyāyeṣvetadamṛtabhayametadbrahmeti prajāpatervacanam | yadi vā prajāpaticchadbharūpāyāḥ śrutervacanaṃ satyameva bhavet | na catatkutarkabuddhyā mṛṣā kartuṃ yuktam | tato gurutarasya pramāṇāntarasyānupapatteḥ | nanu pratyakṣaṃ duḥkhādyapriyavettṛtvamavyabhicāryanubhūyata iti cenna | jarādirahito jīrṇo ’haṃ jāto ’hamāyuṣmāngauraḥ kṛṣṇo mṛta ityādipratyakṣānubhavavattadupapatteḥ | sarvamapyetatsatyamiti cedastyevaitadevaṃ duravagamaṃ yena devarājo ’pyudaśarāvādidarśitāvināśayuktirapi mumohaivātra vināśamevāpīto bhavatīti | tathā virocano mahāprājñaḥ prājāpatyo ’pi dehamātrātmadarśano babhūva | tathendrasyā’tmavināśabhayasāgara eva vaināśikā nyamajjan | tathā sāṃkhyā draṣṭāraṃ dehādivyatiriktamavagamyāpi tyaktāgamapramāṇatvānmṛtyuviṣaya evānyatvadarśane tasthuḥ | tathānye kāṇādādidarśanāḥ kaṣāyaraktamiva kṣārādibhirvasraṃ navabhirātmaguṇairyuktamātmadravyaṃ viśodhayituṃ pravṛttāḥ | tathānye karmiṇo bāhyaviṣayāpahṛtacetaso vedapramāṇā api paramārthasatyamātmaikatvaṃ vināśamivendravanmanyamānā ghaṭīyantravadārohāvarohaprakārairaniśaṃ bambhramati | kimanye kṣudrajantavo vivekahīnāḥ svabhāvata eva bahirviṣayāpahṛtacetasaḥ | tasmādidaṃ tyaktasarvabāhyaiṣaṇairananyaśaraṇaiḥ paramahaṃsaparivrājakairatyāśramibhirvedāntavijñānaparaireva vedanīyaṃ pūjyatamaiḥ prājāpatyaṃ cemaṃ saṃpradāyamanusaradbhirupanibaddhaṃ prakaraṇacatuṣṭayena | tathānuśāsatyadyāpi ta eva nānya iti || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd39dbe9-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login