You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 1,6.1
iyam evark |
agniḥ sāma |
tad etad etasyām ṛcy adhyūḍhaṃ sāma |
tasmād ṛcy adhyūḍhaṃ sāma gīyate |
iyam eva sā |
agnir amaḥ |
tat sāma ||
Chānd-Mül, 1879-84
1. SIXTH KHANDA
The Rik (veda) is this earth, the Saman (veda) is fire. This Saman (fire) rests on that.Rik (earth). Therefore the Saman is sung as resting on the Rik. Sa is this earth, ama is fire, and that makes Sama.
Chānd-Śaṃ, 8th c. A.D.
athedānīṃ sarvaphalasampattyarthamudgīthasyopāsanāntaraṃ vidhitsyate-iyameva pṛthivyṛk | ṛci pṛthivīdṛṣṭiḥ kāryā | tathāgniḥ sāma | sāmnyagnidṛṣṭiḥ | kathaṃ pṛthivyagnyor ṛksāmatvamiti | ucyate | tadetattadetadagnyākhyaṃ sāmaitasyāṃ pṛthivyāmṛcyadhyūḍhamadhigatamuparibhāvena sthitamityarthaḥ | ṛcīva sāma | tasmādata eva kāraṇādṛcyadhyūḍhameva sāma gīyata idānīmapi sāmagaiḥ | yathā ca ṛksāmanī nātyantaṃ bhinne anyonyaṃ tathaitau pṛthivyagnidvayaṃ sāmaikaśabdābhidheyatvamāpannaṃ sāma | tasmānnānyonyaṃ bhinnaṃ pṛthivyagnidvayaṃ nityasaṃśliṣṭamṛksāmanī iva | tasmācca pṛthivyagnyor ṛksāmatvamityarthaḥ | sāmākṣarayoḥ pṛthivyagnidṛṣṭividhānārthamiyameva sāgnirama iti kecit || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cba5901e-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login