You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 1,13.1
ayaṃ vāva loko hāukāraḥ |
vāyur hāikāraḥ |
candramā athakāraḥ |
ātmehakāraḥ |
agnir īkāraḥ ||
Chānd-Mül, 1879-84
1. THIRTEENTH KHANDA
The syllable Hau is this world (the earth), the syllable Hai the air, the syllable Atha the moon, the syllable Iha the self, the syllable I is Agni, fire.
Chānd-Śaṃ, 8th c. A.D.
bhaktiviṣayopāsanaṃ sāmāvayavasambaddhamityataḥ sāmāvayavāntarastobhākṣara viṣayāṇyupāsanāntarāṇi saṃhatānyupadiśyante ’nantaraṃ sāmāvayavasambaddhatvāviśeṣāt-ayaṃ vāvāyameva loko hāukāraḥ stobho rathantare sāmni prasiddhaḥ-"iyaṃ vai rathantaram" iti | asmātsambandhasāmānyāddhāukārastobho ’yaṃ loka ityevamupāsīta | vāyurhākāraḥ | vāmadevye sāmani hāikāraḥ prasiddhaḥ | vāyvapsambandhaśca vāmadevasya sāmno yonirityasmātsāmānyāddhāikāraṃ vāyudṛṣṭyopāsīta | candramā athakāraḥ | candradṛṣṭyāthakāramupāsīta | anne hīdaṃ sthitam | annātmā candraḥ | thakārākārasāmānyācca | ātmehakāraḥ | iheti stobhaḥ pratyakṣo hyātmeti vyapadiśyate | iheti ca stobhaḥ | tatsāmānyāt | agnirīkāraḥ | īnidhanāni cā’gneyāni sarvāṇi sāmānītyatastatsāmānyāt || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cbd1e344-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login