You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,12.1
ākāśo vāva tejaso bhūyān |
ākāśe vai sūryācandramasāv ubhau vidyun nakṣatrāṇy agniḥ |
ākāśenāhvāyati |
ākāśena sṛṇoti |
ākāśena pratisṛṇoti |
ākāśe ramate |
ākāśe na ramate |
ākāśe jāyate |
ākāśam abhijāyate |
ākāśam upāssveti ||
Chānd-Mül, 1879-84
1. TWELFTH KHANDA
'Ether (or space) is better than fire. For in the ether exist both sun and moon, the lightning, stars, and fire (agni). Through the ether we call, through the ether we hear, through the ether we answer. In the ether or space we rejoice (when we are together), and rejoice not (when we are separated). In the ether everything is born, and towards the ether everything tends when it is born. Meditate on ether.
Chānd-Śaṃ, 8th c. A.D.
ākāśo vāva tejaso bhūyān | vāyusahitasya tejasaḥ kāraṇatvādvyomno vāyumāgṛhyeti tejasā sahokto vāyuriti pṛthagiha noktastejasaḥ | kāraṇaṃ hi loke kāryādbhūyo dṛṣṭam | yathā ghaṭādibhyo mṛttathā’kāśo vāyusahitasya tejasaḥ kāraṇamiti tato bhūyān | katham | ākāśo vai sūryācandramasāvubhau tejorūpau vidyunnakṣatrāṇyagniśca tejorūpāṇyākāśe ’ntaḥ | yacca yasyāntarvarti tadalpaṃ bhūya itarat | kiñcā’kāśenā’hvayati cānyamanya āhūtaścetara ākāśena śṛṇotyanyoktaṃ ca śabdamanyaḥ pratiśṛṇotyākāśe ramate krīḍatyanyonyaṃ sarvastathā na ramate cā’kāśe vadhvādiviyoga ākāśe jāyate na mūrtenāvaṣṭabdhe | tathā’kāśamabhilakṣyāṅkurādi jāyate na pratilomam | ata ākāśamupāḥsva || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd087c02-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login