You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,7.1
vijñānaṃ vāva dhyānād bhūyaḥ |
vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ chvāpadāny ākīṭapataṅgapipīlakam |
dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ cānnaṃ ca rasaṃ cemaṃ ca lokam amuṃ ca vijñānenaiva vijānāti |
vijñānam upāssveti ||
Chānd-Mül, 1879-84
1. SEVENTH KHANDA
'Understanding (vignana) is better than reflection. Through understanding we understand the .Rig-veda, the Yagur-veda, the Sama-veda, and as the fourth the Atharvana, as the fifth the Itihasa-purana, the Veda of the Vedas, the Pitrya, the Rasi, the Daiva, the Nidhi, the Vakovakya, the Ekayana, the Deva-vidya, the Brahma-vidya, the Bhuta-vidya, the Kshatra-vidya, the Nakshatra-vidya, the Sarpa and Devagana-vidya, heaven, earth, air, ether, water, fire, gods, men, cattle, birds, herbs, trees, all beasts down to worms, midges, and ants; what is right and what is wrong; what is true and what is false; what is good and what is bad; what is pleasing and what is not pleasing; food and savour, this world and that, all this we understand through understanding. Meditate on understanding.
Chānd-Śaṃ, 8th c. A.D.
vijñānaṃ vāva dhyānādbhūyaḥ | vijñānaṃ śāsrārthaviṣayaṃ jñānaṃ tasya dhyānakāraṇatvāddhyānādbhūyastvam | kathaṃ ca tasya bhūyastvamityāha-vijñānena vā ṛgvedaṃ vijānātyayamṛgveda iti pramāṇatayā yasyārthajñānaṃ dhyānakāraṇam | tathā yajurvedamityādi | kiñca paśvādīṃśca dharmādharmau śāsrasiddhau | sādhvasādhunī lokataḥ siddhe, smārte vā dṛṣṭādṛṣṭāviṣayaṃ ca sarvaṃ vijñānenaiva vijānātītyarthaḥ | tasmādyuktaṃ dhyānādijñānasya bhūyastvam ato vijñānamupāḥsveti || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd020648-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login