You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,13.1
tasya ha vā etasya hṛdayasya pañca devasuṣayaḥ |
sa yo ’sya prāṅ suṣiḥ sa prāṇaḥ |
tac cakṣuḥ |
sa ādityaḥ |
tad etat tejo ’nnādyam ity upāsīta |
tejasvy annādo bhavati ya evaṃ veda ||
Chānd-Mül, 1879-84
2. The southern gate is the Vyana (backbreathing), that is the ear, that is the moon. Let a man meditate on that as happiness and fame. He who knows this, becomes happy and famous.
Chānd-Śaṃ, 8th c. A.D.
tasya ha vā ityādinā gāyatryākhyasya brahmaṇa upāsanāṅgatvena dvārapālādiguṇavidhānārthamārabhyate | yathā loke dvārapālā rājña upāsanena vaśīkṛtā rājaprāptyarthā bhavanti tathehāpīti | tasyeti prakṛtasya hṛdayasyetyarthaḥ | etasyānantaranirdiṣṭasya pañca pañcasaṃkhyākā devānāṃ suṣayo devasuṣayaḥ svargalokaprāptidvāracchidrāṇi deveḥ prāṇādityādibhī rakṣyamāṇānītyato devasuṣayastasya svargalokabhavanasya hṛdayasyāsya yaḥ prāṅsuṣiḥ pūrvābhimukhasya prāggataṃ yacchidraṃ dvāraṃ sa prāṇastatsthastena dvāreṇa yaḥ sañcarati vāyuviśeṣaḥ sa prāganitīti prāṇaḥ | tenaiva sambaddhamavyatiriktaṃ taccakṣustathaiva sa ādityaḥ"ādityo ha vai bāhyaḥ prāṇaḥ"iti śruteścakṣūrūpapratiṣṭhākrameṇa hṛdi sthitaḥ | "sa ādityaḥ kasminpratiṣṭhita iti cakṣuṣi"ityādi hi vājasaneyake | prāṇavāyudevataiva hyekā cakṣurādityaśca sahā’śrayeṇa | vakṣyati ca-prāṇāya svāheti hatuṃ haviḥ sarvametattarpayatīti | tadetprāṇākhyaṃ svargalokadvārapālatvādbrahma | svargalokaṃ pratipitsustejaścaitaccakṣurādityasvarūpeṇa, annādyatvācca savitustejo ’nnādyamityābhyāṃ guṇābhyāmupāsīta | tatastejasvyannādaścā’mayāvitvarahito bhavati ya evaṃ veda tasyaitadguṇaphalam | upāsanena vaśīkṛto dvārapaḥ svargalokaprāpti heturbhavatīti mukhyaṃ ca phalam || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc330a9a-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login