You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,16.1
eṣa tu vā ativadati yaḥ satyenātivadati so ’haṃ bhagavaḥ satyenāti- vadānīti satyaṃ tveva vijijñāsitavyamiti satyaṃ bhagavo vijijñāsa iti ||
Chānd-Mül, 1879-84
1. SIXTEENTH KHANDA
'But in reality he is an ativadin who declares the Highest Being to be the True (Satya).'
'Sir, may I become an ativadin by the True?'
'But we must desire to know the True.'
'Sir, I desire to know the True.'
Chānd-Śaṃ, 8th c. A.D.
sa eṣa nāradaḥ sarvātiśayaṃ prāṇaṃ svamātmānaṃ sarvātmānaṃ śrutvā nātaḥ paramastītyupararāma | na pūrvavatkimasti bhagavaḥ prāṇādbhūya iti papraccha | yatastamevaṃ vikārānṛtabrahmavijñānena parituṣṭamakṛtārthaṃ paramārthasatyātivādinamātmānaṃ manyamānaṃ yogyaṃ śiṣyaṃ mithyāgrahaviśeṣādvipracyāvayannāha bhagavānsanatkumāraḥ | eṣa tu vā ativadati yamahaṃ vakṣyāmi na prāṇavidativādī paramārthataḥ | nāmādyapekṣaṃ tu tasyātivāditvam | yastu bhūmākhyaṃ sarvātikrāntaṃ tattvaṃ paramārthasatyaṃ veda so ’tivādītyata āha-eṣa tu vā ativadati yaḥ sateyana paramārthasatyavijñānavattayātivadati | so ’haṃ tvāṃ prapanno bhagavansatyenātivadāni tathāmāṃ niyunaktu bhagavānyathāhaṃ satyenātivadānītyabhiprāyaḥ | yadyevaṃ satyenātivaditumicchasi satyameva tu tāvadvijijñāsitavyamityukta āha nāradaḥ | tathāstu tarhi satya bhagavo vijijñāse viśeṣeṇa jñātumiccheyaṃ tvatto ’hamiti || 1 || iti cchāndogyopaniṣadi saptamādhyāyasya ṣoḍaśaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd0eed53-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login