You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,1.1
yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaś ca ha vai śreṣṭhaś ca bhavati |
prāṇo vāva jyeṣṭhaś ca śreṣṭhaś ca ||
Chānd-Mül, 1879-84
1. FIRST KHANDA
He who knows the oldest and the best becomes himself the oldest and the best. Breath indeed is the oldest and the best.
Chānd-Śaṃ, 8th c. A.D.
atha pañcamo ’dhyāyaḥ saguṇa brahmavidyāyā uttarā gatiruktā | athedānīṃ pañcame ’dhyāye pañcāgnivido gṛhasthasyordhvaretasāṃ ca śraddhālūnāṃ vidyāntaraśīlināṃ tāmeva gatimanūdyānyā dakṣiṇadiksambandhinī kevalakarmiṇāṃ dhūmādilakṣaṇā punarāvṛttirūpā tṛtīyā ca tataḥ kaṣṭatarā saṃsāragatirvairāgyahetorvaktavyetyārabhyate | prāṇaḥ śreṣṭho vāgādibhyaḥ prāṇo vāva saṃvarga ityādi ca bahuśo ’tīte granthe prāṇagrahaṇaṃ kṛtam | sa kathaṃ śreṣṭho vāgādiṣu sarvaiḥ saṃhatyakāritvāviśeṣe?kathaṃ ca tasyopāsanamiti tasya śreṣṭhatvādiguṇavidhitsayedamanantaramārabhyate-yo ha vai kaścijjyeṣṭhaṃ ca prathamaṃ vayasā vāva jyeṣṭhaśca vayasā vāgādibhyaḥ | garbhasthe hi puruṣe prāṇasya vṛttirvāgādibhyaḥ pūrvaṃ labdhātmikā bhavati yayā garbho vivardhate cakṣurādisthānāvayavaniṣpattau satyāṃ paścādvāgādīnāṃ vṛttilābha iti prāṇo jyeṣṭho vayasā bhavati | śreṣṭhatvaṃ tu pratipādayiṣyati suhaya ityādinidarśanena | ataḥ prāṇa eva jyeṣṭhaśca śreṣṭhaścāsminkāryakaraṇasaṅghāte || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc88aca4-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login