You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 8,7.1
ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso ’pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so ’nveṣṭavyaḥ sa vijijñāsitavyaḥ |
sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti ha prajāpatir uvāca ||
Chānd-Mül, 1879-84
1. SEVENTH KHANDA
Pragapati said: 'The Self which is free from sin, free from old age, from death and grief, from hunger and thirst, which desires nothing but what it ought to desire, and imagines nothing but what it ought to imagine, that it is which we must search out, that it is which we must try to understand. He who has searched out that Self and understands it, obtains all worlds and all desires.'
Chānd-Śaṃ, 8th c. A.D.
"atha ya eṣa saṃprasādo ’smāccharīrātsamutthāya paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyata eṣa ātmeti hovācaitadamṛtamabhayametadbrahma"ityuktam | tatra ko ’sau saṃprasādaḥ, kathaṃ vā tasyādhigamo yathā so ’smāccharīrātsavijijñāsitavya iti caiṣa niyamavidhireva nāpūrvavidhiḥ | evamanveṣṭavyo vijijñāsitavya ityarthaḥ | dṛṣṭārthatvādanveṣaṇavijijñāsanayoḥ | dṛṣṭārthatvaṃ ca darśayiṣyati nāhamātra bhogyaṃ paśyāmītyanenāsakṛt | pararūpeṇa ca dehādidharbhairavaganyamānasyā’tmanaḥ svarūpādhigame viparītādhigamanivṛttirdṛṣṭaṃ phalamiti niyamārthataivāsya vidheryuktā na tvāgnihotrādīnāmibāpūrvavidhitvamiha saṃbhavati || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd2bf476-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login