You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 1,2.1
devāsurā ha vai yatra saṃyetire |
ubhaye prājāpatyās tad dha devā udgītham ājahrur anenainān abhibhaviṣyāma iti ||
Chānd-DSh, 1657, p. 104
کهند دوم

سُر ینعی فرشته ها واسر ینی شیاطین ، هر دو از نسل پرجاپت ، برای جنگ کردن با یکدیگر جمع شدند ، فرشته ها اوم را بادگیته یادکردند که از مشغولی آن بر اسر غالب شوند ۰
Chānd-Anq-Dup, 1801-02, p. 16-17
Narratio belli τῶν FERESCHTEH (angelorum) et τῶν SCHIATTIN (dæmoniorum), et sensuum.

V. SOR, id est fereschteh (angeli), et asar, qui schiattin (dæmonia) sint, propter τὸ bellum facere, unus (cum altero) (17) congregati sunt. Fereschtehha τοῦ oum cum adkiteh memoriam egerunt, quód è (per) maschghouli illius, super Asar prævalentes (victores) fuerint.
Chānd-Mül, 1879-84
SECOND KHANDA
1. When the Devas and Asuras struggled together, both of the race of Pragapati, the Devas took the udgitha (Om), thinking they would vanquish the Asuras with it.
Chānd-Śaṃ, 8th c. A.D.
devāsurā devāś cāsurāś ca | devā dīvyaterdyetanārthasya śāstrodbhāsitā indriyavṛttayaḥ | aśirāstadvirītāḥ sveṣv evāsuṣu viṣvagviṣayāsu prāṇanakriyāsu ramaṇāt svābhāvikyastama ātmikā indriyavṛttaya eva | ha vā iti pūrvavṛttodbhāsakau nipātau | yatra yasmin nimitta itaretaraviṣayāpahāralakṣaṇe saṃyetire | sampūrvasya yatateḥ saṃgrāmārthatvam iti saṃgrāmaṃ kṛtavanta ity arthaḥ | śāsrīyaprakāśavṛttayabhibhavanāya pravṛttāḥ svābhāvikyas tamorūpā indriyavṛttayo ’surāḥ | tathā tadviparītāḥ śāsrārthaviṣayavivekajyotir ātmāno devā svābhāvikatamorūpāsurābhibhavanāya pravṛttā ity anyonyābhibhavodbhavarūpaḥ saṃgrāma iva sarvaprāṇiṣu pratidehaṃ devāsurasaṅgrāmo ’nādikālapravṛtta ity abhiprāyaḥ | sa iha śrutyākhyāyikārūpeṇa dharmādharmotpattivivekavijñānāya kathyate prāṇaviśuddhivijñānavidhiparatayā | ata ubhaye ’pi devāsurāḥ prajāpater apatyānīti prājāpatyāḥ | prajāpatiḥ karmajñānādhikṛtaḥ puruṣaḥ | "puruṣa evokthamayam eva mahān prajāpatiḥ" iti śrutyantarāt | tasya hi śāsrīyāḥ svābhāvikyaś ca karaṇavṛttayo viruddhā apatyānīva tadudbhavatvāt | tat tatrotkarṣāpakarṣalakṣaṇanimitte ha devā udgīthabhaktyupalakṣitam audgātraṃ karmājahrur āhṛtavantaḥ | tasyāpi kevalasyāharaṇāsambhavāj jotiṣṭomādyāhṛtavanta ity abhiprāyaḥ | tatkimartham ājahrur ity ucyate anena karmaṇainān asurān abhibhaviṣyāma ity evam abhiprāyāḥ santaḥ || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cb8c7601-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login