You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 4,15.1
ya eṣo ’kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca |
etad amṛtam abhayam etad brahmeti |
tad yady apy asmin sarpir vodakaṃ vā siñcati vartmanī eva gacchati ||
Chānd-Mül, 1879-84
2. 'They call him Samyadvama, for all blessings (vama) go towards him (samyanti). All blessings go towards him who knows this.
Chānd-Śaṃ, 8th c. A.D.
ya eṣo ’kṣiṇi puruṣo dṛśyate nivṛttacakṣurbhirbrahmacaryādisādhanasampannaiḥ śāntairvivekibhirdṛṣṭerdraṣṭā"cakṣuṣaścakṣuḥ"ityādiśrutyantarāt | nanvagnibhiruktaṃ vitathaṃ yata ācāryastu te gatiṃ vakteti gatimātrasya vaktetyavocanbhaviṣyadviṣayāparijñānaṃ cāgnīnam | naiṣa doṣaḥ | sukhākāśasyaivākṣiṇi dṛśyata iti draṣṭuranuvādāt | eṣa ātmā prāṇināmiti hovācaivamuktavānetadyadevā’tmatattvamavocāma | etadamṛtamamaraṇadharmyavināśyata evābhayaṃ yasya hi vināśāśaṅkā tasya bhayopapattistadabhāvādabhayamata evaitadbrahma bṛhadanantamiti | kiñcāsya brahmaṇo ’kṣipuruṣasya māhātmyaṃ tattatra puruṣasya sthāne ’kṣiṇi yadyapyasminyarpirvodakaṃ vā siñcati vartmanī eva gacchati pakṣmāveva gacchati na cakṣuṣā sambandhyate padmapatreṇevodakam | sthānasyāpyetanmāhātmyaṃ kiṃ punaḥ sthānino ’kṣipuruṣasya nirañjanatvaṃ vaktavyamityabhiprāyaḥ || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc7a4063-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login