You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,6.1
pṛthivī vāva gautamāgniḥ |
tasyāḥ samvatsara eva samit |
ākāśo dhūmaḥ |
rātrir arciḥ |
diśo ’ṅgārāḥ |
avāntaradiśo visphuliṅgāḥ ||
Chānd-Mül, 1879-84
1. SIXTH KHANDA
'The altar is the earth, O Gautama; its fuel is the year itself, the smoke the ether, the light the night, the coals the quarters, the sparks the intermediate quarters.
Chānd-Śaṃ, 8th c. A.D.
pṛthivī vāva gautamāgnirityādi pūrvavat | tasyāḥ pṛthivyākhyasyāgneḥ saṃvatsara eva samit | saṃvatsareṇa hi kālena samiddhā pṛthivī vrīhyādiniṣpattaye bhavati | ākāśo dhūmaḥ, pṛthivyā ivotthita ākāśo dṛśyate | yathāgnerdhūmaḥ | rātrirarciḥ pṛthivyā hyaprakāśātmikāyā anurūpā rātriḥ | tamorūpatvāt | agnerivānurūpamarciḥ | diśo ’ṅgārā upaśāntatvasāmānyāt | evāntaradiśo visphuliṅgāḥ kṣudratvasāmānyāt || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc9e50d4-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login