You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,8.1
uddālako hāruṇiḥ śvetaketuṃ putram uvāca svapnāntaṃ me somya vijānīhīti |
yatraitat puruṣaḥ svapiti nāma satā somya tadā saṃpanno bhavati |
svam apīto bhavati |
tasmād enaṃ svapitīty ācakṣate |
svaṃ hy apīto bhavati ||
Chānd-Mül, 1879-84
1. EIGHTH KHANDA
Uddalaka Aruni said to his son Svetaketu: 'Learn from me the true nature of sleep (svapna).
When a man sleeps here, then, my dear son, he becomes united with the True, he is gone to his own (Self). Therefore they say, svapiti, he sleeps, because he is gone (apita) to his own (sva).
Chānd-Śaṃ, 8th c. A.D.
yasminmanasi jīvenā’tmanānupraviṣṭā parā devatā’darśa iva puruṣaḥ pratibimbena jalādiviṣviva ca sūryādayaḥ pratibimbaiḥ | tanmano ’nnamayaṃ tejo ’ṃmayābhyāṃ vākprāṇābhyāṃ saṃgatamadhigatam | yanmayo yatsthaśca jīvo mananadarśanaśravaṇādivyāvahārāya kalpate taduparame ca svaṃ devatārūpameva pratipadyate | taduktaṃ śrutyantare"dhyāyatīva lelāyatīva sadhīḥ svapno bhūtvemaṃ lokamatikrāmati""sa vā āyamātmā brahma vijñānamayo manomaya"ityādi,"svapnena śārīram" ityādi,"prāṇanneva prāṇo nāma bhavatī"tyādi ca | tasyāsya manaḥsthasya mana ākhyāṃ gatasya manaupaśamadvāreṇendriyaviṣayebhyo nivṛttasya yasyāṃ parasyāṃ devatāyāṃ svātmabhātāyāṃ yadavasthānaṃ tatputrāyā’cikhyāsuruddālako ha kilā’ruṇiḥ śvetaketuṃ putramuvācoktavān | svapnāntaṃ svapnamadhyaṃ svapna iti darśanavṛtteḥ svapnasyā’khyā tasya madhyaṃ svapnāntaṃ suṣuptamityetat | athavā svapnāntaṃ svapnasatattvamityarthaḥ tatrāpyarthātsuṣuptameva bhavati | svamapīto bhavatīti vacanāt | na hyanyatra suṣuptātsvamapītiṃ jīvasyecchanti brahmavidaḥ | tatra hyādarśāpanayane puruṣapratibimbi ādarśagato yathā svameva puruṣamapīto bhavatyevaṃ mana ādyuparame caitanyapratibimbarūpeṇa jīvenā’tmanā manasi praviṣṭā nāmarūpavyākaraṇāya parā devatā sā svamevā’tmānaṃ pratipadyate jīvarūpatāṃ mana ākhyāṃ hitvā | ataḥ suṣupta eva svapnāntaśabdavācya ityavagamyate | yatra tu suptaḥ svapnānpaśyati tatsvāpnaṃ darśanaṃ sukhaduḥkhasaṃyuktamiti puṇyāpuṇyayorhi sukhaduḥkhārambhakatvaṃ prasiddham | puṇyāpuṇyayoścāvidyākāmopaṣṭambhenaiva sukhaduḥkhataddarśanakāryārambhakatvamupapadyate nānyathetyavidyākāmakarmabhiḥ saṃsārahetubhiḥ saṃyukta eva svapna iti na svamapītā bhavati | "ananvāgataṃ puṇyenānanvāgataṃ pāpena tīrṇo hi tadā sarvāñchokānhṛdayasya bhavati" "tadvā asyaitadaticchandā" "eṣa parama ānanda"ityādiśrutibhyaḥ | suṣupta eva svaṃ devatārūpaṃ jīvatvavinirmuktaṃ darśayiṣyāmītyāha | svapnāntaṃ me mama nigadato he somya vijānīhi vispaṣṭamavadhārayetyarthaḥ | kadā svapnānto bhavatītyucyate | yatra yasminkāla etannāma bhavati puruṣasya svapsyataḥ | prasiddhaṃ hi loke svapitīti | gauṇaṃ cedaṃ nāmetyāha | yadā svapitītyucyate puruṣastadā tasminkāle satā sacchabdavācyayā prakṛtayā devatayā saṃpanno bhavati saṃgata ekībhūto bhavati | manasi praviṣṭaṃ mana ādisaṃsargakṛtaṃ jīvarūpaṃ parityajya svaṃ sadrūpaṃ yatparamārthasatyamapīto ’pigato bhavati | atastasmātsvapitītyenamācakṣate lokikāḥ | svamātmānaṃ hi yasmādapīto bhavati | tataścā’yastānāṃ karaṇānāmanekavyāpāranimittaglānānāṃ svavyāpārebhya uparamo bhavati | śruteśca"śrāmyatyeva vākśrāmyati cakṣur" ityevamādi | tathā ca"gṛhītā vāggṛhītaṃ śrotraṃ gṛhītaṃ mana"ityevamādīni karaṇāni prāṇagrastāni | prāṇa eko ’śrānto dehe kulāye yo jāgarti tadā jīvaḥ śramāpanuttaye svaṃ devatārūpamātmānaṃ pratipadyate | nānyatra svarūpāvasthānācchramāpanodaḥ syāditi yuktā prasiddhirlaukikānāṃ svaṃ hyapīto bhavatīti | dṛśyate hi loke jvarādirogagrastānāṃ tadvinirnoke svātmasthānāṃ viśramaṇaṃ tadvadihāpi syāditi yuktam | "tadyathā śyeno vā suparṇo vā viparipatya śrānta"ityādiśruteṣca || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cce0457b-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login