You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,24.1
yatra nānyat paśyati nānyac chṛṇoti nānyad vijānāti sa bhūmā |
atha yatrānyat paśyaty anyac chṛṇoty anyad vijānāti tad alpam |
yo vai bhūmā tad amṛtam |
atha yad alpaṃ tan martyam |
sa bhagavaḥ kasmin pratiṣṭhita iti |
sve mahimni yadi vā na mahimnīti ||
Chānd-Mül, 1879-84
1. TWENTY-FOURTH KHANDA
'Where one sees nothing else, hears nothing else, understands nothing else, that is the Infinite. Where one sees something -else, hears something else, understands something else, that is the finite. The Infinite is immortal, the finite is mortal.' 'Sir, in what does the Infinite rest?'
'In its own greatness-or not even in greatness.'
Chānd-Śaṃ, 8th c. A.D.
kiṃlakṣaṇo ’sau bhūmetyāha-yatra yasminbhūmni tattve nānyaddraṣṭavyamanyena karaṇena draṣṭānyo vibhakto dṛśyātpaśyati | tathā nānyacchṛṇoti | nāmarūpayorevāntarbhāvādviṣayabhedasya tadgrāhakayoreveha darśanaśravaṇayorgrahaṇamanyeṣāṃ copalakṣaṇārthatvena | mananaṃ cātroktaṃ draṣṭavyaṃ nānyanmanuta iti | prāyaśo mananapūrvakatvādvijñānasya | tathā nānyadvijānāti | evaṃlakṣaṇo yaḥ sa bhūmā | kimatra prasidrānyadarśanābhāvo bhūmnyucyate nānyatpaśyatītyādinā, athānyanna paśyatyātmānaṃ paśyatītyetat | kiñcātaḥ | yadyanyadarśanādyabhāvamātramityucyate tadā dvaitasaṃvyavahāravilakṣaṇo bhūmetyuktaṃ bhavati | athānyadraśanaviśeṣapratiṣedhenā’tmānaṃ paśyatītyucyate tadaikasminneva kriyākārakaphalabhedo ’bhyupagato bhavet | yadyevaṃ ko doṣaḥ syāt | nanvayameva doṣaḥ saṃsārānivṛttiḥ | kriyākārakaphalabhedo hi saṃsāra iti | ātmaikatva eva kriyākārakaphalabhedaḥ saṃsāravilakṣaṇa iti cet | na | ātmano nirviśeṣaikatvābhyupagame darśanādikriyākārakaphalabhedābhyupagamasya śabdamātratvāt | anyadarśanādyabhāvoktipakṣe ’pi yatretyanyanna paśyatīti ca viśeṣaṇe anarthake syātāmiti cet | dṛśyate hi loke yatra śūnye gṛhe ’nyanna paśyatītyukte stambhādīnātmānaṃ ca na na paśyatīti gamyate | evamihāpīti cet | na | tattvamasītyekatvopadeśādadhikaraṇādhikartavyabhedānupapatteḥ | tathā sadekamevādvitīyaṃ satyamiti ṣaṣṭhe nirdhāritatvāt | "adṛśye ’nātmye" "na saṃdṛśe tiṣṭhati rūpamasya" "vijñātāramare kena vijānīyāt"ityādiśrutibhyaḥ svātmani darśanādyanupapattiḥ | yatreti viśeṣaṇamanarthakaṃ prāptamiti cet | na | avidyākṛtabhedāpekṣatvāt | yathā satyekatvādvitīyatvabuddhiṃ prakṛtāmapekṣya sadekamevādvitīyamiti saṃkhyādyanarhamapyucyate | evaṃ bhūmnyekasminneva yatreti viśeṣaṇam | avidyāvasthāyāmanyadarśanānuvādena ca bhūmnastadabhāvatvalakṣaṇasya vivakṣitatvānnānyatpaśyatīti viśeṣaṇam | tasmātsaṃsāravyavahāro bhūmni nāstīti samudāyārthaḥ | atha yatrāvidyāviṣaye ’nyo ’nyenānyatpaśyatīti tadalpamavidyākālabhāvītyarthaḥ | yathā svapnadṛśyaṃ vastu prāk prabodhāttatkālabhāvīti tadvat | tata eva tanmartyaṃ vināśi svapnavastuvadeva tadviparoto bhūmā yastadamṛtam | tacchabdo ’mṛtatvaparaḥ | sa tarhyevaṃlakṣaṇo bhūmā he bhagavankasminpratiṣṭhita ityuktavantaṃ nāradaṃ pratyāha sanatkimāraḥ | sve mahimnīti sva ātmīye mahimni māhātmye vibhūtau pratiṣṭhito bhūmā | yadi pratiṣṭhāmicchasi kvacidyadi vā paramārthameva pṛcchasi na mahimnyapi pratiṣṭhita iti brūmaḥ | apratiṣṭhito ’nāśrito bhūmā kvacidapītyarthaḥ || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd13d4e8-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login