You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 3,19.1
ādityo brahmety ādeśaḥ |
tasyopavyākhyānam |
asad evedam agra āsīt |
tat sad āsīt |
tat samabhavat |
tad āṇḍaṃ niravartata |
tat saṃvatsarasya mātrām aśayata |
tan nirabhidyata |
te āṇḍakapāle rajataṃ ca suvarṇaṃ cābhavatām ||
Chānd-DSh, 1657, p. 111
کهند نوزدهم

اول هیچ نبود ، همین مطلق بود - خواست که اشکارا شود ، از او بیضه ای ظاهر شد ، آن بیضه یکسال ماند - پس ان بیضه شکافته شد ، نصف پوست آن طلا شد ونصف دگر نقره ۰
Chānd-Anq-Dup, 1801-02, p. 27
Expositio productionis τοῦ aftab (solis).
[Brahmen.] VIII.

PRIMUM quidquam non erat. Ipsum hoc hast motallak (ens, existens, universale, absolutum) erat. Voluit quód aschkara (manifestum) fiat. Ab eo ovum apparens fuit. Illud ovum uno anno (sic) mansit. Postea illud ovum fissum fuit: dimidium pellis (putaminis) illius, aurum fuit; et dimidium alterum, argentum.
Chānd-Mül, 1879-84
1. NINETEENTH KHANDA
Aditya (the sun) is Brahman, this is the doctrine, and this is the fuller account of it:-
In the beginning this was non-existent. It became existent, it grew. It turned into an egg. The egg lay for the time of a year. The egg broke open. The two halves were one of silver, the other of gold.
Chānd-Śaṃ, 8th c. A.D.
ādityo brahmaṇaḥ pāda ukta iti tasmin sakalabrahmadṛṣṭyartham idam ārabhyate ādityo brahmety ādeśa upadeśas tasyopavyākhyānaṃ kriyate stutyartham | asadavyakṛtanāmarūpam idaṃ jagadaśeṣam agre prāgavasthāyām utpatter āsīn na tv asadeva | katham asataḥ saj jāyetety asatkāryatvasya pratiṣedhāt | nanv ihāsad eveti vidhānād vikalpaḥ syāt | na, kriyāsv iva vastuni vikalpānupapatteḥ | kathaṃ tarhīdam asad eveti | nanv avocām āvyākṛtanāmarūpatvād asad ivāsad iti | nanv eva śabdo ’vadhāraṇārthaḥ | satyam evaṃ, na tu sattvābhāvam avadhārayati | kiṃ tarhi? vyākṛtanāmarūpābhāvam avadhārayati nāmarūpavyākṛtaviṣaye sacchabdaprayogo dṛṣṭaḥ | tac ca nāmarūpavyākaraṇamād ity āyattaṃ prāyaśo jagataḥ tadabhāve hy andhaṃ tama idaṃ na prajñāyeta kiñcanety atas tatstutipare vākye sadapīdaṃ rājñaḥ kulaṃ sarvaguṇasampanne pūrṇavarmaṇi rājany asatīti tadvat | na ca sattvam asattvaṃ veha jagataḥ pratipipādayiṣitam ādityo brahmety ādeśaparatvāt | upasaṃhariṣyaty anta ādityaṃ brahmety upāsta iti | tat sad āsīt tad asac chabdavācyaṃ prāgutpatteḥ stimitam anispandam asad iva satkāryābhimukham īṣad upajātapravṛtti sadāsīt tato labdhaparispandaṃ tatsamabhavad alpataranāmarūpavyākaraṇenāṅkurībhūtam iva bījam | tato ’pi krameṇa sthūlībhavattadadbhya āṇḍaṃ samavartata saṃvṛttam | āṇḍamiti dairdhyaṃ chāndasam | tad aṇḍaṃ saṃvatsarasya kālasya prasiddhasya mātrāṃ parimāṇam abhinnasvarūpam evāśayata sthitaṃ babhūva | tat tataḥ saṃvatsaraparimāṇāt kālād ūrdhvaṃ nirabhidyata nirbhinnaṃ vayasām ivāṇḍam | tasya nirbhinnasyāṇḍasya kapāle dve rajataṃ ca suvarṇaṃ cābhavatāṃ saṃvṛtte || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc4ed357-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login