You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,4.1
yad agne rohitaṃ rūpaṃ tejasas tad rūpam |
yac chuklaṃ tad apām |
yat kṛṣṇaṃ tad annasya |
apāgād agner agnitvam |
vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam ||
Chānd-Mül, 1879-84
1. FOURTH KHANDA
'The red colour of burning fire (agni) is the colour of fire, the white colour of fire is the colour of water, the black colour of fire the colour of earth. Thus vanishes what we call fire, as a mere variety, being a name, arising from speech. What is true (satya) are the three colours (or forms).
Chānd-Śaṃ, 8th c. A.D.
yattaddevatānāṃ trivṛtkaraṇamuktaṃ tasyaivodāharaṇamucyate | udāharaṇaṃ nāmaikadeśaprasiddhyarthamudāhriyata iti | tadetadāha - yadagnesrivṛtkṛtānāṃ, yatkṛṣṇaṃ tasyaivāgne rūpaṃ tadannasya pṛthivyā atrivṛtkṛtāyā iti viddhi | tatraivaṃ sata rūpatrayavyatirekeṇāgniriti yanmanyase tvaṃ tasyāgneragnitvamidānīmapāgādapagatam | prāgrūpatrayavivekavijñānādyāgnibuddhirāsītte sāgnibuddhirapagatāgniśabdaścetyarthaḥ | yathādṛṣyamānaraktopadhānasaṃyuktaḥ sphaṭiko gṛhyamāṇaḥ padmarāgo ’yamitiśabdabuddhyoḥ prayojako bhavati prāgupadhānasphaṭikayorvivekavijñāne tu padmarāgaśabdabuddhī nivartete tadvivekavijñātustadvat | nanu kimatra buddhiśabdakalpanayā kriyate prāgrūpatrayavivekakaraṇādagnirevā’sīttadagneragnitvaṃ rohitādirūpavivekakaraṇādapāgāditi yuktaṃ yathā tantvapakarṣaṇe paṭābhāvaḥ | naivaṃ, buddhiśabdamātrameva hyagniryata āha vācā’rambhaṇamagnirnāma vikāro nāmadheya nāmamātramityarthaḥ | ato ’gnibuddharapi mṛṣaiva | kiṃ tarhi tatra satyaṃ trīṇi rūpāṇītyeva satyaṃ nāṇumātramapi rūpatrayavyatirekeṇa satyamastītyavadhāraṇārthaḥ || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccd1267d-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login