You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,12.1
aupamanyava kaṃ tvam ātmānam upāssa iti |
divam eva bhagavo rājann iti hovāca |
eṣa vai sutejā ātmā vaiśvānaro yaṃ tvam ātmānam upāsse |
tasmāt tava sutaṃ prasutam āsutaṃ kule dṛśyate ||
Chānd-Mül, 1879-84
1. TWELFTH KHANDA
'Aupamanyava, whom do you meditate on as the Self?' He replied: 'Heaven only, venerable king.' He said: 'The Self which you meditate on is the Vaisvanara Self, called Sutegas (having good light). Therefore every kind of Soma libation is seen in your house'.
Chānd-Śaṃ, 8th c. A.D.
sa kathamuvācetyāha-aupamanyava he kamātmānaṃ vaiśvānaraṃ tvamupāḥsa iti papraccha | nanvayamapanyāyaḥ ācāryaḥ sañśiṣyaṃ pṛcchatīti | naiṣa doṣaḥ | "yadvettha tena mopasīda tatasta ūrdhvaṃ vakṣyāmī"ti nyāyadarśanāt | anyatrāpyācāryasya apratibhānavati śiṣye pratibhotpādanārthaḥ praśno dṛṣṭo ’jātaśatroḥ"kvaiṣa tadābhūtkuta etadāgād" iti | divameva dyulokameva vaiśvānaramupāse bhagavo rājanniti hovāca | eṣa vai sutejāḥ śobhanaṃ tejo yasya so ’yaṃ sutejā iti prasiddho vaiśvānara ātmā’tmano ’vayavabhūtatvādyaṃ tvamātmānamātmaikadeśamupāḥse tasmātsutejaso vaiśevānarasyopāsanāttava sutamabhiṣutaṃ somarūpaṃ karmaṇi prasutaṃ prakarṣeṇa ca sutamāsutaṃ cāhargaṇādiṣu tava kule dṛśyate ’tīva karmiṇastvatkulīnā ityarthaḥ || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccb078f9-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login