You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 7,15.1
prāṇo vāva āśāyā bhūyān |
yathā vā arā nābhau samarpitā evam asmin prāṇe sarvaṃ samarpitam |
prāṇaḥ prāṇena yāti |
prāṇaḥ prāṇaṃ dadāti |
prāṇāya dadāti |
prāṇo ha pitā |
prāṇo mātā |
prāṇo bhrātā |
prāṇaḥ svasā |
prāṇa ācāryaḥ |
prāṇo brāhmaṇaḥ ||
Chānd-Mül, 1879-84
1. FIFTEENTH KHANDA
'Spirit (prana) is better than hope. As the spokes of a wheel hold to the nave, so does all this (beginning with names and ending in hope) hold to spirit. That spirit moves by the spirit, it gives spirit to the spirit. Father means spirit, mother is spirit, brother is spirit, sister is spirit, tutor is spirit, Brahmana is spirit.
Chānd-Śaṃ, 8th c. A.D.
nāmopakramamāśāntaṃ kāryakāraṇatvena nimittanaimittikatvena cottarottarabhūyastayāvasthitaṃ smṛtinimittasadbhāvamāśāraśanāpāśairvipāśitaṃ sarvaṃ sarvato bisamiva tantubhiryasminprāṇe samarpitam | yena ca sarvato vyāpināntarbahirgatena sūtre maṇigaṇā iva sūtreṇa grathitaṃ vidhṛtaṃ ca | sa eṣa prāṇo vā āśāyā bhūyān | kathamasya bhūyastvamityāha dṛṣṭāntena samarthayaṃstadbhūyastvam | yathā vai loke rathacakrasyārā rathanābhau samarpitāḥ saṃprotāḥ saṃpraveśitā ityetat | evamasmiṃlliṅgasaṃghātarūpe prāṇe prajñātmani dehike mukhye yasminparā devatā nāmarūpavyākaraṇāyā’darśādau pratibimbivajjīvenā’tmanānupratiṣṭā | yaśca mahārājasyeva sarvādhikārīśvarasya | "kasminnannvahamutkrānta utkrānto baviṣyāmi kasminvā pratiṣṭhite pratiṣṭhāsyāmīti sa prāṇamasṛjata"iti śruteḥ yastu cchāyevānugata īśvaram | "tadyathā rathasyāreṣu nemirarpito nābhāvarā arpitā evamevaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ prajñāmātrāḥ prāṇe ’rpitāḥ | " "sa eṣa prāṇa eva prajñātmā"iti kauṣītakinām | ata evamasminprāṇe sarvaṃ yathoktaṃ samarpitam | ataḥ sa eṣa prāṇo ’paratantraḥ prāṇena svaśaktyaiva yāti nānyakṛtaṃ gamanādikriyāsvasya sāmarthyamityarthaḥ | sarvaṃ kriyākārakaphalabhedajātaṃ prāṇa eva na prāṇādbahirbhūtamastīti prakaraṇārthaḥ | prāṇaḥ prāṇaṃ dadāti yaddadāti tatsvītmabhūtameva | yasmai dadāti tadapi prāṇāyaiva | ataḥ pitrādyākhyo ’pi prāṇa eva || 1 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cd0c8f70-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login